SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- - - - हाताधर्मकथाको कृतं शोणितलिप्तं वस्त्रं रुधिरेणैव शोणितलिप्तस्य वस्त्रस्य रुधिरेण धाव्यमानस्यप्रक्षाल्यमानस्य काऽपि शोधिः ? नायमर्थःसमर्थः रुधिरलिप्तवस्त्रस्य रुधिरेण कापि शुद्धिर्न भवतीत्यर्थः । चोक्षे! एवमेव-रुधिरसंसृष्टवस्त्रदृष्टान्तेनैव युष्माकं खलु माणातिपातेन यावन्मिथ्यादर्शनशल्येन अष्टादशपापस्थानसेवनेन. नास्ति शुद्धिःन भवति काचिदपि शुद्धि रात्मन इत्यर्थः, यथैव तस्य रुधिरकृतस्य वस्त्रस्य रुधिरेणैव धाव्यमानस्य प्रक्षाल्यमानस्य नास्ति शुद्धिः । ततः खलु तत्पश्चात् सा चोक्षा परिव्राजिका मल्ल्या विदेदराजवरकन्या एवमुक्ता सति 'संकिया' शङ्किता 'कंखिया' कांक्षिता=यदि मनसि विचार्योत्तरंन दास्यामि तत्समीचीनं भविध्यति नवा ? ' इति संशययुक्ता। 'यदि मद्विचारितमुत्तरं सम्यग् न भवेत्चहि जहा नामए केई पुरिसे रुहिरकयं वत्थं रुहिरेणं चेव धोवेज्जा अस्थिणं चोक्खा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्वमाणस्स काई सोही? नो इणटे समटे एवामेव चोक्खा ! तुन्भेणं पाणाइवाएणं जाव मिच्छादं सणसल्लेणं नस्थि काई सोही, जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं घेव घोव्वमाणस्स) चोक्षे ! जैसे कोई पुरुष रुधिर (खून ) से लिप्त हुए वस्त्र को रुधिर (खून ) से ही धोवे-तो क्या चोले ! उस रुधिर लिप्त वस्त्र की रुधिर से धोये जाने पर कोई शुद्धि हो सकती है । रुधिर से लिप्त वस्त्र की रुधिर से धोने पर शुद्धि होती है-यह बात तो कोई भी समझदार प्राणी नहीं मान सकता है। उसी तरह हे चोक्षे!. प्रोणातिपात यावत् मिथ्या दर्शन शल्य के सेवन से-अष्टादश पापस्थानों के सेवन से-आप लोगों की आत्मा की भी किसी तरह से शद्धि नही हो सकती है। जैसे उस रुधिर से सने हुए वस्त्र की रुधिर (चोक्खा ! से जहा नामए केई पुरिसे रूहिरकयं वत्थं रूहिरेणं चेव धोवेज्जा, त्थिणं चोक्खा ! तस्स रूहिरकयस्स वत्थस्स रुहिरेणं धोव्यमाणस्स काईसोही? नो इण, समठे एवामेव चोक्खा ! तुम्भेणं पाणाइवाएणं जाव मिच्छादसणसल्लेणं नस्थिकाई सोही, जहा तस्स रूहिरकयस्स वत्या रुहिरेणं चेव धोबमाणस्स) હે આક્ષે ! જેમ કઈ માણસ લેહીથી ખરડાએલા વસ્ત્રો લેહીથી જ ધોવે તે શું લેહીથી ખરડાએલા વસ્ત્રો લેહીથી જ દેવડાવવામાં આવે તો તેની શુદ્ધિ થઈ ગઈ કહેવાય ? આ વાત તે ગમે તે વ્યક્તિ પણ સમજી શકે તેમ છે. આ પ્રમાણે હે ચેક્ષે ! પ્રાણાતિપાત યાવત્ મિથ્યાદર્શન શલ્યના સેવનથી તમારા જેવા લેકેની શુદ્ધિ કેઈપણ રીતે સંભવી શકે તેમ નથી. જેમ પિલા લેહીથી ખરડાએલા વસ્ત્રની શુદ્ધિ લોહીથી થઈ શકતી જ નથી તેમજ મિથ્યાદર્શન શલ્યના સેવનથી પણ શુદ્ધિ થતી નથી, For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy