________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवषिणो टी० अ०८ मितशत्रुनृपवर्णनम् चोक्षा परिव्राजका मल्ली विदेहराजवरकन्या मेवमवादीत्-हे देवानुप्रिये ! अस्माकं खलु शौचमूलको धर्मः प्रज्ञप्तः, यत् खलु अस्माकं किंचिदशुचिभवति, तत् खलु उदकेन-जलेन च मृत्तिकया-यावत्--शुचिभवति,एवं खलु वयं जलाभिषेकपूता. मानः अविघ्नेन स्वर्ग गच्छामः। ___ ततः चोक्षापरित्राजिकावचनश्रवणानन्तरं खलु मल्ली विदेहराजवरकन्या चोक्षा परिव्राजिकामेवं वक्ष्यमाणपकारेण, अवादीत-हे चोक्षे ! तद् ययानामकंइदं दृष्टान्तोपन्यासे-दृष्टान्तं पदर्शयामि तावदित्यर्थः-यथा कोऽपि पुरुषो रुधिर___ (तएणं सा चाक्खो परिव्वाइया मल्लि विदेहरायवरकन्नं एवं वयासी ) प्रत्युत्तर में उस चोक्षा परिवाजिका ने विदेह राजवर कन्यो उस मल्ली कुमारी से ऐसा कहा
( अम्हंणं देवाणुप्पिए ! सोयमूलए धम्मे, जाणं अम्हं किंचि असुइ भवइ तएणं उदएण य मट्टियाए जाव अविग्घेणं सगं गच्छामो तएणं मल्ली विदेहरायवरकन्ना चोक्खं परिवाइयं एवं वयासी) हे देवानुप्रिये ! हमारा धर्म शौच मूलक प्रज्ञप्त हुआ है। इसीलिये हमारी कोई वस्तु जब अशुचि हो जाती है-तब हम लोग उसे जल एवं मृत्तिका से पवित्र कर लेते हैं । इस तरह हम लोग जल स्नान से पवित्रात्मा होकर विनो किसी विघ्न के शीघ्र ही स्वर्ग पहुँच जाते है। ___ इस प्रकार चोक्षा का कथन सुनकर विदेह राज की उत्तम कन्या मल्ली कुमारी ने उस चोक्षा परिव्राजिका से ऐसा कहा- ( चोक्खा-से (तएणं सा चोक्खा परिव्दाइया मल्लि विदेहरायवरकन्नं एवं वयासी)
જવાબમાં ચક્ષા પરિત્રાજિકાએ વિદેહ રાજવર કન્યાને આ પ્રમાણે
(अम्हणं देवाणुप्पिए । सोयमूलए धमे जण्णं अम्हं किं चि असुइ भवइ, तएणं उदएणं य मट्टियाए जाव अविग्धेणं सग्गं गच्छामो तएणं मल्ली विदेहराय वरकन्ना चोख परिवाइयं एवं वयासी)
દેવાનુપ્રિયે ! અમારે ધર્મ શૌચ મૂલક પ્રજ્ઞમ થયું છે. એટલા માટે અમારી ગમે તે વસ્તુ જ્યારે અશુચિ થઈ જાય છે ત્યારે અમે તેને પાણી અને
માટીથી પવિત્ર કરીએ છીએ. આ રીતે અમે પાણીમાં સ્નાન કરીને પવિત્રાત્મા થઈ જઈએ છીએ અને નિર્વિન રૂપે જલદી સ્વર્ગમાં પહોંચી જઈએ છીએ.
આ રીતે ક્ષાનું કથન સાંભળીને વિદેહરાજાની ઉત્તમ કન્યા મલિકુમારીએ ચક્ષા પરિત્રાજિકાને કહ્યું કે–
For Private And Personal Use Only