SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३२ शाताधर्मकथासूत्र आजप्तः ? ततः स चित्रकरदारकः, अदीनश राजानमेवमवादीत-हे स्वामिन् ! एवं खलु मल्लदत्तः कुमारोऽन्यदा कदाचित् अन्यस्मिन् कस्मिंश्चित समये, चित्रकरश्रेणिं चित्रकारान् शब्दयतिआहूतवान् । शब्दयित्वा एवमवादीत-हे देवानुप्रियाः! यूयं खलु मम चित्रसभां चित्रयत तं चेत्र सम्भाणियव्वं ' तदेव सर्व भणितव्यम्-इह चित्रकर विषयकं सकलं पूर्वोक्तमेव वृत्तान्तं वाच्यमित्यर्थः, 'जाव मम संडासछिदावेइ' यावन्मम सन्देशकं छेदयति । चित्रयत' इत्यादि, हे देवानुप्रिय ! तुम किस कारण से मल्लदत्तकुमार से निर्वासित होने के लिये आज्ञप्त किये गये हो (तएणं से चित्तयरदारए अदीण सतू राय एवं वयाती-एवं खलु सामी ! मल्लदिन्ने कुमारे अण्णया कयाई चित्तारसेणि सदावेइ, महावित्ता एवं वयासी-तुब्भेणं देवाणुप्पिया! मम चित्तसभ त चेव सव्वं भाणियव्वं जाव मम संडासगं छिंदावेइ छिदावित्ता निविसयं आणवेह तं एवं खलु सामी ! मल्ल दिन्नेणं कुमारेणं निविसये आणत्ते ) उस चित्रकर दारक ने तब अदीन शत्रु राजा से कहा-हे स्वामिन् ! मल्लदत्त कुमार ने किसी एक समय चित्रकारों की श्रेणी को बुलाया और धुलोकर उस से ऐसा कहा कि हे देवानुप्रियों ! तुम लोग मेरे इस चित्रगृह को चित्रित करो इस तरह पहिले की सब घटना उस चित्रकार ने अदीनशत्रु राजा को उरू और जंघाओं को छेदने तक की सुना दो। छिदवा कर फिर उन्होंने मुझे કે હે દેવાનુપ્રિય ! મલ્લદત્ત કુમારે તમને શા કારણથી દેશમાંથી નિર્વાસિત થઈ જવાની આજ્ઞા આપી છે? - (तएणं से चित्तयरदारए अदीण सत्तूरायं एवं वयासी-एवं खलु सामी ! मल्लदिन्ने कुमारे अण्णया कयाई चित्तगरसेणि सदावेइ सदावित्ता एवं क्यासीतुब्भे णं देवाणुप्पिया! मम चित्तसमं तं चेव सव्वं भाणियव्वं जाव मम संडाएगं छिदावेइ छिंदावित्ता निम्चिसयं आणवेइ तं एवं खलु सामी ! मल्लदिन्नेणं कुमारेणं निबिसये आणत्ते ) ચિત્રકારદારકે જ્યારે અદીનશત્રુ રાજાને કહ્યું કે હે સ્વામીન ! મલદત્ત કુમારે એક વખતે ચિત્રકારને બોલાવ્યા અને બેલાવીને તેમને કહ્યું કે હે દેવાનુપ્રિયે ! તમે મારા ચિત્રગૃહને ચિત્રિત કરે. આ રીતે ચિત્રકારે અદીનશત્રની સામે ઉ –જધાઓને કપાવવા સુધીની બધી વિગત રજૂ કરી. અને તેણે અંતે આ પ્રમાણે કહ્યું કે જઘાઓને કપાવીને મલદત્તકુમારે મને પિતાના For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy