SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अगारधर्मामृतवर्षिणी टीका अ० ८ अदीनशत्रुनृपवर्णनम् ४३३ छेदयित्वा निर्विषयम् देशनिष्कासनमाज्ञापयति' तदेवं खलु हे स्वामिन ! अहं मल्लदत्तन कुमारेण निर्विषय आज्ञप्तः ।। ततस्तदनन्तरं खलु अदीनशन राना तं चित्रकारमेवं वक्ष्यमाण प्रकारेण, अवादीत् – हे देवानुप्रिय ! तत् कीदृशं खलु त्वया मल्ल्यास्तदनुरूपं रूपं =चित्र निवर्तितम् ?, ततः खलु स चित्रकरदारकः कक्षान्तरात् = बाहुमूलाभ्यन्तराद् चित्रफलकं यस्मिन् मल्ल्याश्चित्र लिखितमासीत् तदित्यर्थः, ‘णीणेई' नयति = बहिर्नयति बहिष्करोतीत्यर्थः, 'णीणिता ' नीत्वा अदीनशयोः राज्ञ उपनयति अग्रे स्थापयति, उपनीय, एवंप्रक्ष्यमाणप्रकारेण, आदीत्-हे स्वामिन् ! एष खलु मल्ल्या-विदेहरानवरकन्यायाः पादाङ्गुष्ठानुसारेण तदनुरूप. स्य तत्सदृशस्य रूपस्य चित्रस्य ' केइ' कोऽपि कश्चित्, किश्चिन्मात्र: 'आगार देश से बाहर निकल जाने के लिये आज्ञा दे दी। इस तरह मल्लदत्त कुमार से निर्वासित होता हुआ-मैं यहां आया हूँ। ___ (तएणं अदीण सत्तूरायातं चित्तगरं एवं वयासी-से केरिसएणं देवाणुप्पिया! तुमे मल्लीए तयाणुरूवे रूवे निव्वत्तिए ? तएणं से चित्तगर दारए कक्खंतराओ चित्तफलयं णीणेइ, णीणित्ता अदीणसत्तुस्स उबणेइ) चित्रकर की इस बात को कर्णपथ करके अदीनशत्रु राजा ने उस चित्रकार से इस प्रकार कहा-हे देवानुप्रिय ? मल्लीकुमारी का चित्र तुमने तदनुरूप कैसा बनाया था। इस प्रकार राजा को वचन सुनकर उस चित्रकरदारक ने अपनी कक्षा के भीतर से दवे हुए उस चित्र फलक को कि जिसमें मल्लीकुमारीका चित्र अंकित किया हुआ था बाहर निकाला और बाहर निकालकर उसे अदीनशत्र राजा के समक्ष रख दिया । ( उवणित्ता एवं वयासी) रखकर वह फिर इस દેશમાંથી બહાર જતા રહેવાનો હુકમ કર્યો છે. ત્યાંથી તેમની આજ્ઞા પ્રમાણે બહાર નીકળીને હું અહીં આવ્યો છું. ___ (तएणं अदीण सत्तूराया तं चित्तगरं एवं वयासी-से केरिसएणं देवाणुप्पिया! तुमे मल्लीए तयाणुरूवे रूवे निव्वत्तिए ? तएणं से चित्तगरदारए कक्खंतराओ चित्तफलयं णीणेइ, णीणित्ता अदीणसत्तुस्स उवणेइ) - ચિત્રકારની વાત સાંભળીને અઢીનશત્રુ રાજાએ તે ચિત્રકારને કહ્યું કે હે દેવાનુપ્રિય ! મલલીકુમારીનું આબેહુબ ચિત્ર તમે કેવું દેર્યું હતું? આ રીતે રાજાના વચને સાંભળીને ચિત્રકારદારકે મલીકુમારીનાં ચિત્રવાળું ફલક બગલમાંથી બહાર કાઢયું અને તેને અદીનશત્રુ રાજાની સામે મૂકી દીધું. ( उव णित्ता एवं वयासी) भूटीने तेथे ने यूं-- शा ५५ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy