________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० ८ अदोन शत्रुनृपवर्णनम्
४३१
मवादीत् - हे स्वामिन् ! एवं खलु अहं मिथिलातो राजधानीतः कुम्भकस्य राज्ञः पुत्रेण प्रभावत्या देव्या आत्मजेन = अङ्गजातेन, मल्लदत्तेन कुमारेण निर्विषय: = देशान्निर्गन्तुम्=आज्ञप्तः सन् इह = अस्मिन स्थाने, हव्यं =शीनम् आगतः । तत्= तस्मात् हे स्वामिन्! इच्छामि खलु युष्माकं बाहुच्छाया परिगृहीतः- भुजवला अयं गृहीत्वेत्यर्थः यावत् परिवस्तुम् अत्र - यावच्छब्देन - निर्भयः, निरुद्विग्नः सन् सुख सुखेन, इतिबोध्यम् । ततः खलु सोऽदीनशत्रूराजा तं चित्रकरदारकमेवमवादीत् हे देवानुप्रिय ! किं=कुतः, खलु स्वं मल्लदत्तेन निर्विषय:- देशाद् बहिर्गन्तुम्, ने उन से इस प्रकार कहा- एवं खलु अहं सामी ! मिहिलाओ राय हाणीओ कुंभगस्स रण्णो पुतेणं, पभावईए देवीए अत्तएणं मल्ल दिग्नेणं कुमारेणं निव्विस आणते समाणे इह हवनागए ) हे स्वामिन् ! मिथिला राजधानी से वहां के कु भक राजा के पुत्र और प्रभावती के अंगज मल्लदत्त कुमार से देश से निर्वासित किया गया यहां आये हैं ।
( तं इच्छामिणं सामी ! तुभं बाहुच्छाया परिग्गहिए जाव परि वत्तिए) अतः हे स्वामिन् ! मैं आपकी भुजच्छाया का आश्रय लेकर यहां रहना चाहते हैं। यहां " यावत् " शब्द से " निर्भयः " निरु द्विग्नः सन् सुखं सुखेन " इस पाठ का संग्रह किया गया है । (तएणं से अदीसत्तू राया तं चित्तगरदारयं एवं व्यासी- किन्नं तुमं देवाणुपिया ! मल्ल दिन्नेणं निव्विस आणते ) उस की इस प्रकार बात सुनकर अदीन शत्रु राजा ने उस चित्रकर दारक से इस प्रकार पूछा
( एवं खलु अहं सामी ! महिलाओ रायहाणीओ कुंभगस्स रण्णो पुत्तेणं पभावईए देवीए अत्तएणं मल्लदिन्नेणं कुमारेणं निव्विसए आणते समाणे इह हन्त्रमा गए) હે સ્વામીન! મિથિલા રાજધાનીના પ્રભાવતી દેવીના ગાઁથી જન્મ પામેલા કુંભક રાજાના પુત્ર મલ્લદત્તકુમારે મને દેશવટો આપ્યો છે તેથી હું અહીં તમારે શરણે આવ્યેા છે.
( तं इच्छामि णं सामी ! तुब्भं बाहुच्छाया परिग्गहिए जाव परिवसित्तए)
એથી હે સ્વામી ! હું તમારી બહુચ્છાયાના આશ્રયમાં અહીં રહેવા याहु छु. अड्डी' ' यावत्' पहथी ' निर्भयः ' ' निरुद्विग्नः सन् सुखं सुखेन આ પાઠના સગ્રહ કરવામાં આવ્યે છે.
,
( तरणं से अदीण सत्तूराया तं चित्तगरदारयं एवं वयासी किन्नं तुमं देवाणु - पिया ! मल्लदिन्ने निव्विसर आणते )
આ વાત સાંભળીને દીનશત્રુ રાજાએ ચિત્રકારદ્વારકને આ પ્રમાણે કહ્યું
For Private And Personal Use Only