________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्र वरकन्यायाः पादाङ्गुष्ठानुसारेण रूपं तदीयं चित्र निवर्तयति । निवर्त्य ' कक्खंतरंसि' कक्षान्तरे-कक्षस्थ बाहोर्मूलस्य अन्तरे आभ्यन्तरे 'छुप्पइ' छुपति धरतीत्यर्थः । 'छुप्पित्ता' छुप्त्वा धृत्वा महत्थं जाव' महाथै यावत्-महाध, महाहै, 'पाहुडं' प्राभृतम्-उपहारं, गृह्णाति, गृहीत्वा हस्तिनापुरं नगरं-हस्तिना. पुरनगरस्य मध्यमध्येन यत्रैव-अदीनशत्रूराजा तौवोपागच्छति, उपआगत्य तं करतल -यावत् करतल परिगृहीतं शिर आवर्त मस्तकेऽञ्जलिं कृत्वा जयजयेति शब्देन वर्धयति-अभिनन्दयति, वर्धयित्वा प्राभृतमुपचयति-अग्रे स्थापयति उपनीय एव
बाद में विदेह राजवर कन्या मल्लिी कुमारी का उसके ऊपर पाद के अंगुष्ठ के अनुसार तदनुरूप चित्र रचा । (गिव्यत्तित्ता कक्खंतरंसि छुम्भइ, छुभित्ता महत्थं जाव पाहु गिण्हइ, गिछिहत्ता, हथिणा पुरं नयरं मन्झं मन्झेणं जेणेव अदीण सतूराया तेणेव उवागच्छइ ) चित्र रचकर के फिर उसने उसे अपनी कांख में दबाया-दवा कर महार्थ यावत् महार्ध प्राभृत ( बहु मूल्य भेट ) लिया, और लेकर हस्तिनापुर नगर के बीचों बीच से होकर वह जहां अदीन शत्रु राजा थे वहां गया( उवागच्छित्ता तं करयल जाव बद्धावेइ, वद्धावित्ता पाहुडं उवणेह, उवणित्ता एवं वयासी) वहां जाकर उसने दोनों हाथों की अंजलि बना कर और उसे मस्तक पर रख कर राजा को नमस्कार किया बाद में जय विजय आदि शब्दों छोरा उन्हें बधाई दी । बधाई देकर उस ने लाये हुए भेंट को उन के समक्ष रख दिया । रख देने के बाद फिर उस - ત્યારબાદ ચિત્રકારે પગના અંગુઠાને અનુરૂપ વિદેહ રાજવર કન્યા મલીકુમારીનું આબેહુબ ચિત્ર દોર્યું.
(णिबत्तित्ता कवखंतरंसि छुब्भइ, छुब्भित्ता महत्थं जाव पाहूडं गिण्हइ गिण्हित्ता, हस्थिणापुरं गयरं मज्झं मज्झेणं जेणेव अदीणसत्तूराया तेणेव उवागच्छइ)
ચિત્ર દોર્યા પછી ચિત્રને બગલમાં દબાવીને મહાર્થ સાધક-બહુ જ મૂલ્યવાન ભેટ લીધી અને લઈને હસ્તિનાપુર નગરની વચ્ચે થઈને જ્યાં અદીનશત્રુ રાજા હતા ત્યાં ગયો. उवागच्छित्तातं करयल जाव वद्धावेइ बद्धावित्ता पाहुडं उबणेइ उवाणित्ता एवं वयासी
ત્યાં જઈને તેણે બંને હાથની અંજલી બનાવીને તેને માથે મૂકીને રાજા ને નમન કર્યા અને ત્યાર બાદ તેણે “જય વિજ્ય” વગેરે શબ્દથી રાજા ને વધામણી આપી. વધામણી આપીને ચિત્રકારે પિતાની પાસેની ભેટ રાજાની સામે મૂકી. ભેટ અર્પણ કર્યા બાદ તેણે રાજાને આ પ્રમાણે વિનંતિ કરી કે
For Private And Personal Use Only