SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनगारधर्मामृतवर्षिणी टीका अ० ८ अदीनशत्रनृपवर्णनम् २९ स्वकीय भाण्डाद्युपकरणं गृहीत्वा मिथिलातो नगरीतो निष्क्रामति-बहिनिस्सरति निष्क्रम्य विदेहं जनपद-विदेहदेशस्य मध्यमध्येन मध्ये भूत्वा प्राकृतत्वात् षष्ठवर्षे द्वितीया, यौव कुरुजनपद: कुरुनामको देशः, यौव हास्तिनापुर नगरं, तत्रोपागच्छति, उपागत्य 'भंडणिक्खे' भाण्ड निक्षेपं भाण्डाद्युपकरणानां स्थापनं करोति कृत्या 'चित्तफलग' चित्रफलकं चित्रगोयपट्टकं यस्मिन् पट्टके चित्र रचनीयं वदित्यर्थः, सज्जयति-मार्जनलेपादिना संस्करीति, सज्जयित्वा मल्ल्या विदेहरानजाने के लिये आज्ञप्त होता हुआ (सभंडमत्तोवगरणामायाए मिहिलाओ णयरीओ णिक्खमह णिक्खमित्ता विदेह जणवयं मन्झं मज्झेणं जेणेव कुरु जणवए जेणेव हत्थिणोउरनयरे तेणेव उवागच्छइ ) अपने घर आया-वहां आकर उसने अपने भाण्ड आदि उपकरणों को लिया और लेकर फिर वह मिथिला नगरीसे बाहिर निकल गया-निकल कर वह विदेह जनपद के बीच से होकर जहां कुरु जनपद था और जहां हस्तिनापुर नगर था-वहां आये- ( उवागच्छित्ता भंडनिक्खेवं करेइ, करित्ता चित्तफलगं सज्जेइ, सज्जित्ता मल्लीए विदेहरायवरकन्नाए पायंगुट्टानुसारेणं रूवं णिवत्तेइ ) वहां आकर के उस ने अपने मांड आदि उपकरणों को यथास्थान रख दिया-रखकर के फिर उसने चित्र फलक को-जिस में चित्र रचा जाता है उस पटिये को-मार्जन लेप ओदि से ठीक ठाक किया-अर्थात् पहिले उसने उस पट्टि को साफ किया पश्चात् उस पर रंग आदि का लेप लगाया। ( सभंडमत्तोवगरणमायाए मिहिलाओ णयरीओ णिकावमइ णिक्खमित्ता वि. देह जणवयं मझं मज्झेणं जेणेव कुरुजणवए जेणेव हथिणाउरनयरे तेणेव उत्रागच्छा તે પિતાને ઘેર આવ્યા અને ત્યાંથી તેણે ભાંડ-વાસણ વગેરે વસ્તુઓ લીધી. લઈને મિથિલા નગરીની બહાર નીકળે અને નીકળીને વિદેહ જનપદની વચ્ચે થઈને જ્યાં કુરુજનપદ હતું અને જ્યાં હસ્તિનાપુર નગર હતું ત્યાં ગયે. (उवागच्छित्ता भंडनिक्खे करेइ, करित्ता चित्तफलगं सज्जेइ, सज्जित्ता मल्लीए विदेहरायवरकन्नाए पायंगुट्टानुसारेणं रूवं णिवत्तेइ ) ત્યાં જઈને તેણે પિતાની ભાંડ વગેરે વસ્તુઓને ઉચિત સ્થાને ગોઠવી દીધી અને ગોઠવીને ચિત્ર ફલકનું-એટલે કે જેમાં ચિત્ર દેરવામાં આવે છે તે પાટિયાન-માજન લેપન વગેરે કરીને તૈયાર કર્યું. મતલબ આ પ્રમાણે છે કે પહેલાં તેણે પાટિયાને સ્વચ્છ બનાવ્યું ત્યારપછી રંગ વગેરેને લેપ કર્યો. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy