________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ધ્રુરત
शांताधर्मकथासूत्रे
वयासी - किन्नं तुमं देवाणुप्पिया ! मल्लदिपणेणं निव्त्रिसए आणते ? तएण से चित्तयरदारए अदीसत्तूरायं एवं वयासीएवं खलु सामी ! मल्लदिन्ने कुमारे अण्णया कयाई चित्तगरसेणिं सदावेइ, सदावित्ता एवं वयासी - तुब्भे णं देवाणुशुप्पिया ! मम चित्तसमं तं चैव सव्वं भाणियव्त्रं जाव मम छिंदावेइ, छिंदावित्ता निव्विसयं आणवेइ, तं एवं खलु सामी ! मल्लादणे कुमारेणं निव्विस आणते ।
तणं अदीणसत्तू राया तं चित्तगरं एवं वयासी - से 'केरिसए णं देवाणुप्पिया ! तुमे मल्लीए तयाशुरूवे रूवे निव्वत्तिए ? तरणं से चित्तगरदारए कक्खंतराओ चित्तफलयं णीणेइ, पीणित्ता अदीणसत्तस्स उवणेइ, उवणित्ता एवं वयासी - एसणं सामी ! मल्लाए विदेहराजवर कन्नाए तयाणुरुवस्स रूस केइ आगारभाव पडोयारे निव्वत्तिए, णो खलु सक्के केइ देवेण वा जाव मल्लीए विदेहरायवरकण्णगाए तयाणुरूवे रूवे निव्वत्तिए, तएणं अदोणसत्तू पडिरूवजणियहा से दूयं सदावेइ, सद्दावित्ता एवं क्यासी - तहेव जाव पहारेत्थ गमणयाए ॥ सू० ॥
टीका- 'तरण से इत्यादि । ततस्तदन्तरं खलु स चित्रकारी मल्लदत्तेन निर्विपयः = देशनिर्गतो भवितुम् आज्ञाप्तः सन् सभाण्डामत्रोपकरणमादाय = स्वगृहमागत्य 'तएण से चित्तगरए ' इत्यादि ।
टीकार्थ - (एणं) इसके बाद (से चित्तगरए) वह चित्रकार (मल्ल दिन्ने णं णिविस आणते समाणे ) मल्लदत्त कुमारसे देशसे बाहिर निकल
"
तरणं से चित्तगरए' इत्यादि ।
टीडार्थ - (तएणं) त्यारमा ( से चित्तगरए) त्रिआर (मलहितेणं णिन्विसए आणत्ते समाणे ) मात्तङ्कुभार वडे व्ययामेसी हेश मडार भवानी माज्ञा सांलजीने
For Private And Personal Use Only