________________
Shri Mahavir Jain Aradhana Kendra
__www. kobatirth.org
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेगारधर्मामृतवर्षिणी टीका अ०८ अदीनशत्रुनृपवर्णनम् संभवात् । छेदयित्वा 'निधिसयं' निर्विषयम्-विषयानिर्गतं स्वदेशात् बहिर्गन्तुमित्यर्थः, आज्ञापयति-आज्ञां दत्तवान् ॥ सू०२८॥
मूलम्-तएणं से चित्तगरए मल्लदिन्नेण णिव्विसए आणत्ते समाणे सभंडमत्तोवगरणमायाए मिहिलाओ णयराओ णिक्खमइ, णिक्खमित्ता विदेहजणवयं मझं मज्झेणं जेणेव कूरजणवए जेणेव हथिणाउरनयरे तेणेव उवागच्छइ, उवागच्छित्ता भंडणिक्खेवं करेइ, करित्ता चित्तफलगं सज्जेइ, सजित्ता मल्लीए विदेहरायवरकन्नाए पायंगुवाणुसारेण एवं णिवत्तेइ, णिवत्तित्ता कक्खंतरांस छुन्भइ, छुब्भित्ता महत्थं जाव पाहुडं गिण्हइ, गिण्हिता हथिणापुरं नयरं मज्झं मझेणं जेणेव अदीणसत्तू राया तेणेव उवागच्छइ, उवागच्छिता तं करयल जाव बद्धाविता पाहुडं उवणेइ, उवणिता एवं वयासी-एवं खलु अहं सामी ? मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावईए देवीए अत्तएणं मल्लदिनेणं कूमारेणं निविसए आणत्ते समाणे इह हव्वमागए तं इच्छामिणं सामी ! तुम्भं बाहच्छाया परिग्गहिए जाव परिवसित्तए, तएणं से अदीणसत्तू राया तं चित्तगरदारयं एवं का फिर विरोध आवेगा। हाथों के बिना चित्र लिखना कैसे घन सकता है । जंधा कटवा देने के बाद फिर उस ने उसे अपने देश से बाहर चले जाने की आज्ञा दे दी। " २८"
મૂળ પાઠ આગળ આવશે તેની સાથે હાથ કપાવવાની ઉક્ત વાત બંધ બેસતી નથી. હાથ વગર ચિત્ર દેરી જ કઈ રીતે શકાય?
મલ્લદત્તકુમારે જાંઘાએ કપાવવાની સજા કરીને તે ચિત્રકારને દેશવટે भा-यो. ॥ सूत्र " २८" ॥
For Private And Personal Use Only