________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथासू खलु मल्ली विदेह राजवरकन्या, इति कृत्वा लज्जित: सामान्यतः, वीडित:-विशे. पतो लज्जितः, व्यदः सर्वथा लज्जा प्राप्तः सन् शनैः शनैः ‘पच्चीसकइ ' प्रत्यकबस्कते-तस्मात् स्थानात् पतिनिवर्ततेस्म । ततस्तदनन्तरं खलु मल्लदत्त-मल्लदत्त कुमारम्, 'अम्माधाई' अम्बधात्री मातृपतिनिधिरूया धात्रीस्तन्यादि दानेन पोषिका उपमातेत्यर्थः, 'पच्चोसकत' प्रत्यवश्वस्कमानं पश्चान्निवर्तमानं दृष्ट्वा एवं-वक्ष्यमाण प्रकारेणावादीत्-हे पुत्र ! किं-कस्मात्कारणात् खलु सं लज्जितो वीडितो व्यर्दः अत्यन्तं लज्जितः सन् शनैः शनै प्रत्यववस्कसे ? । ततः खलु स मल्लद तकुमारः अम्बाधात्रीमेवमवादीत्-' अम्मो!' हे अम्ब ! 'नो जुत्तं नो युक्तंनो कन्या मल्लीकुमारीका कि जो अपनी बडी बहिन थी तदनुरूप चित्र चित्रकार दारक के द्वारा अङ्कित किया गया ज्यों ही देखा तो देखकर उस के मन में इस प्रकार का संकल्प उत्पन्न हुआ-(एसणं मल्ली विदेहरायवरकन्नत्तिकटूटु लज्जिए, वीडिए विउडे सणियं २ पच्चोसकह ) यहतो विदेहराज की वर कन्या मल्ली कुमारी है। ऐसा विचार करवह पहिले तो लज्जित हुआ-बाद में विशेषरूप से लज्जित हुआ। और इस तरह वह दुःखित होकर धीरे २ वहां से चलदिया। (तएणं मल्लदिन्नं अम्मधाई पच्चोसकंतं पासित्ता एवं वयासी-किन्नं तुम पुत्ता लज्जिए वीडिए विअडे सणियं २ पच्चोसक्का ? ) इस तरह मल्लीदत्त कुमार को वहां से धीमी २ चाल से जाता हुआ देखकर उसकी अम्बा धाय ने उससे ऐसा कहा-क्यों तुम लज्जित-व्रीडित एवं विशेष लजित होकर यहां से धीरे २ चले जा रहे हो- (तएणं से मल्लदिन्ने
જ્યારે પિતાની મોટી બહેન વિદેહવર કન્યા મલ્લીકુમારીનું ચિત્રકારવડે દેરાયેલું આબેહૂબ ચિત્ર જોયું ત્યારે તે જોતાં જ તેના મનમાં વિચાર ઉત્પન્ન થયે કે (हसणं मल्ली विदेहरायवरकन त्तिकटूटु लन्जिए वीडिए विउडे सणियं२ पञ्चोसकइ)
આતે વિદેહરાજની વરકન્યા મલી કુમારી છે. આમ વિચારીને પહેલાતે તે લજિજત થયે અને ત્યાર બાદ તે ખૂબ જ લજિત થયે આ રીતે તે દુઃખી અવસ્થામાં ત્યાથી ધીમે ધીમે જતો રહ્યો.
(तएणं मल्लदिन्नं अम्मधाई पच्चोसक्कंतं पासित्ता एवं वयासी-किन्नं तुम पुत्ता लज्जिए वीडिए विऊडे सणियं २ पच्चीसकइ ? )
આ રીતે મલ્લીકુમારને ત્યાંથી ધીમે ધીમે તે જોઈને તેની અંબાધાયે કહ્યું કે-તમે કેમ લજિત-વીડિત અને સવિશેષ પીડિત થઈને અહીંથી धीमे धीमे ४६ २ छ. ( तएण से मल्लादिम्ने अम्मधाई एवं वयासी)
For Private And Personal Use Only