________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२१
अंगारधर्मामृतवषिणी टीका अ०८ अदीनशत्रुनृपवर्णनम् रूवे णिव्वत्तिए । तएणं मल्लदिन्ने अम्मधाईए एयमहं सोच्चा आसुरुत्ते एवं वयासी केसणं भो चित्तयरए अपस्थिय पत्थिए जाव परिवज्जए जेणं मम जेटाए भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिए त्तिकटु तंचित्तगरं वज्झं आणवेइ,तएणं सा चित्तगरसेणीइमीसे कहाए लट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं जाव वद्धावेइ, वद्धावित्ता एवं वयासी--एवं खलु सामी ! तस्स चित्तग. रस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नगया, जस्स ण दुपयस्स वा जाव णिवत्तेइ, तं माणं सामी ! तुब्भे तंचित्तगरं वज्झं आणवेह, तं तुब्भे णं सामी! तस्स चित्तगरस्त अन्नं तया. गुरूवं दंडं निव्वत्तेह । तएणं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ. छिंदावित्ता निव्विसयं आणावेइ ॥ सू०२८ ॥
टोका-'तएणं से ' इत्यादि ! ततस्तदनन्तरं खलु स मल्लदत्तः कुमारो मल्ल्या विदेहराजवरकन्यायाः स्वाग्रजाताया भगिन्याः' 'तयानुरूवं ' तदनुरूपंमल्लीसदृशं रूव-रूपं चित्र, नियत्तियं नितितं-चित्रकारदारकेण रचितं, पश्यति । दृष्ट्वा — इमे यारूवे' अयमेतद्रूपः अयं वक्ष्यमाणस्वरूपः, 'अज्झथिए' आध्यात्मिकः आत्मगतः, यावत्-संकल्पः, ' समुपज्जित्था ' समुदपद्यत-संजातः-एषा
'तएणं से मल्लदिन्ने कुमारे ' इत्यादि ।
टीकार्थ-(तएणं) इसके बाद (से मल्लदिन्ने कुमारे ) उस मल्लदत्त कुमार ने (विदेहरायवरकन्नाए मल्लीए तयाणुरूवं निव्वत्तियं पासइ, पासित्ता हमेयारूवे अज्जथिए जाव समुपज्जित्था) विदेह राज की वर'तएणं से मल्लदिन्ने कुमारे ' इत्यादि ।
थ-( तएण)त्या२ मा ( से मल्लदिन्ने कुमारे ) ते भ६ इत्तमारे (विदेह रायवरकन्नाए मरहीर तयाणुरूवं निबत्तियं पासइ, पासित्ता इमेपारूवे अज्ज्ञथिए जाव समुपज्जित्था )
For Private And Personal Use Only