SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Y ज्ञाताधर्मकथासूत्रे चित्राणि पश्यन् य मल्ल्या विदेहराजवरकन्यायाः, ' तयाणुरूवे ' तदनुरूपं= तत्सदृशं, रूप =चित्र 'णिव्त्रत्तिए ' निर्वर्तितं = रचित मासीत् तत्रैव प्राधारयद् गमनाय = गन्तु ं प्रवर्ततेस्म || मू० २७ ॥ Acharya Shri Kailassagarsuri Gyanmandir मूलम् - तणं से मल्लदिन्ने कूमारे मल्लीए विदेहरापरवकन्नाए तथाणुरूवे रूवे निव्वत्तियं पासइ, पासित्ता इमेयारूवे अज्झथिए जावसमुपज्जित्था - एस णं मल्ली विदेहरायवरकन्नत्तिकहु लजिए वीड़िए विअडे सनियं२ पञ्च्चोसक्कइ । एणं मल्लिदिनं अम्मधाई पच्चीसकंतं पासित्ता एवं वयासी - किन्नं तुमं पुत्ता ! लजिए वीडिए विअडे समियं सणियं पच्चोसकइ ?, तणं से मल्लदिन्ने अम्मधाई एवं वयासी - जो जुत्तं णं अम्मो ! मम जेट्टाए भगिणीए देवयभूयाए लज्जणिजाए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए ?, तएणं अम्मधाई मल्लदिन्नं कुमारं एवं वयासी - नो खलु पुत्ता ! एस मल्ली, एस णं मल्लीए विदेहरायवरकन्नाए चित्तगरएणं तयाणुरूवे विलासविम्बोयकलियाई रुवाई पासमाणे जेणेव मल्लीए विदेहरायवरsary तयारुवे णिव्यत्तिए तेणेव पहारेत्थ गमणाए) वहां जाकर चित्रगृह में प्रविष्ट हुआ-प्रविष्ट होकर हावभाव, विलास एवं विबोक से युक्त उन रूपोंको चित्रों को - चार२ देखता हुआ वह जहां विदेह राजबरकन्या का तदनुरूप चित्र बना हुआ था उस ओर गया || सूत्र २७ ॥ ( उवागच्छित्ता चितसभं अणुपविपड़ अणुपविसित्ता हावभाव विलासविब्बीय कलियाई वाई पासमाणे २ जेणेव मल्लीए विदेहरायवर कन्नाए तयाणुरूवेणिव्वत्तिय तेणेव पहारेत्थ गमणाए ) ત્યાં પહોંચીને તે ચિત્રગૃહમાં ગયા અને ખિમ્માકવાળા તે ચિત્રાને જોતાં તે જ્યા જ ચિત્ર દોરેલું હતું તે તરફ ગયેા ॥ સૂત્ર ८८ અને જઈ ને હાવભાવ વિલાસ વિદેહ રાજવર કન્યાના જેવું "" २७ ॥ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy