________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Y
ज्ञाताधर्मकथासूत्रे
चित्राणि पश्यन् य मल्ल्या विदेहराजवरकन्यायाः, ' तयाणुरूवे ' तदनुरूपं= तत्सदृशं, रूप =चित्र 'णिव्त्रत्तिए ' निर्वर्तितं = रचित मासीत् तत्रैव प्राधारयद् गमनाय = गन्तु ं प्रवर्ततेस्म || मू० २७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मूलम् - तणं से मल्लदिन्ने कूमारे मल्लीए विदेहरापरवकन्नाए तथाणुरूवे रूवे निव्वत्तियं पासइ, पासित्ता इमेयारूवे अज्झथिए जावसमुपज्जित्था - एस णं मल्ली विदेहरायवरकन्नत्तिकहु लजिए वीड़िए विअडे सनियं२ पञ्च्चोसक्कइ । एणं मल्लिदिनं अम्मधाई पच्चीसकंतं पासित्ता एवं वयासी - किन्नं तुमं पुत्ता ! लजिए वीडिए विअडे समियं सणियं पच्चोसकइ ?,
तणं से मल्लदिन्ने अम्मधाई एवं वयासी - जो जुत्तं णं अम्मो ! मम जेट्टाए भगिणीए देवयभूयाए लज्जणिजाए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए ?, तएणं अम्मधाई मल्लदिन्नं कुमारं एवं वयासी - नो खलु पुत्ता ! एस मल्ली, एस णं मल्लीए विदेहरायवरकन्नाए चित्तगरएणं तयाणुरूवे विलासविम्बोयकलियाई रुवाई पासमाणे जेणेव मल्लीए विदेहरायवरsary तयारुवे णिव्यत्तिए तेणेव पहारेत्थ गमणाए) वहां जाकर चित्रगृह में प्रविष्ट हुआ-प्रविष्ट होकर हावभाव, विलास एवं विबोक से युक्त उन रूपोंको चित्रों को - चार२ देखता हुआ वह जहां विदेह राजबरकन्या का तदनुरूप चित्र बना हुआ था उस ओर गया || सूत्र २७ ॥
( उवागच्छित्ता चितसभं अणुपविपड़ अणुपविसित्ता हावभाव विलासविब्बीय कलियाई वाई पासमाणे २ जेणेव मल्लीए विदेहरायवर कन्नाए तयाणुरूवेणिव्वत्तिय तेणेव पहारेत्थ गमणाए )
ત્યાં પહોંચીને તે ચિત્રગૃહમાં ગયા અને ખિમ્માકવાળા તે ચિત્રાને જોતાં તે જ્યા જ ચિત્ર દોરેલું હતું તે તરફ ગયેા ॥ સૂત્ર
८८
અને જઈ ને હાવભાવ વિલાસ વિદેહ રાજવર કન્યાના જેવું
""
२७ ॥
For Private And Personal Use Only