________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका भ० ८ अदोनशत्रु नृपवर्णनम्
४१९
"
चित्रितमस्माभिरित्येवं चित्रकार श्रेणिः कथयति स्मेत्यर्थः । ततः खलु मल्लदत्तश्चित्रकारश्रेणि 'सक्कारेs ' सत्कारयति, वचनादिना, संमानयति = वस्त्रादिना । 'सक्कारित्ता' सहकार्य - सत्कारं कृत्वा ' सम्माणित्ता' संमान्य विपुलं विस्तीर्ण ' जीवि यारिहं जीविका - वृत्तियोग्यं, ' पीइदाणं ' प्रीतिदानं - परमहर्षहेतुकं दानं ददाति दवा प्रतिविसर्जयति । ततः खलु मल्लदत्तोऽन्यदा - अन्यस्मिन् कस्मिश्चित् समथे स्नातोऽन्तः पुरपरिवासं परिवृतः 'अम्मचाईए ' अम्बाधात्र्या = उपमात्रा सार्धं यचैव चित्रसभा - चित्रगृहं वर्तते तत्रैवोपागच्छति । उपागत्य चित्रसभामनुप्रविशति = चित्रगृहे प्रवेशं करोति, अनुप्रविश्य हावभावविलासविब्बोककलितानि रूपाणि = था वहां आये आकर के उन्होंने उससे कहा स्वामिन्! हमलोगों आपकी आज्ञानुसार चित्र गृह को चित्रित कर दिया है- (तएणं) इस प्रकार चित्रकारों के मुख से सुनकर ( मल्लदिन्ने कुमारे चित्तगर सेणिसक्कारेइ, सम्माणेs, सकारिता सम्माणिप्ता, विपुलजीवियारिहं पीड़दाणं दलेइ, दलित्ता पडिविसज्जेइ ) मल्लदत्त कुमारने उस चित्रकार श्रेणी का सत्कार किया सन्मान किया। सत्कार सन्मान करके फिरउस ने उसे विपुल जीविका के योग्य प्रीतिदान दिया और बाद में उसे विसर्जित कर दिया । (तएणं मल्लदिन्ने अन्नया पहाए अंतेउरपरियाल संपरघुडे अम्माईए सद्धि जेणेव चित्तसभा तेणेव उवागच्छइ) इसके पश्चात् किसी एक दिन वह मल्लदत्त कुमार स्नान कर के अन्तः पुर परिवार से युक्त होकर अपनी अम्वाधात्री के साथ जहां चित्रगृह था वहाँ गया - ( उवागच्छित्ता चितसभं अणुपविसह अणुपविसित्ता हावभाव
કુમાર બેઠા હતા ત્યાં આવ્યા અને આવીને તેઓએ આ પ્રમાણે કહ્યું કે હૈ સ્વામિન્! તમારી આજ્ઞા મુજબ અમેએ ચિત્રગૃહ તૈયાર કરી દીધું છે. (तरण ) या रीते चित्रा ना भोथी सलगीने
(Heaदने कुमारे चित्तगरसेर्णि सकारेइ, सम्माणे, सकारिता सम्माणिता, विपुलजीवियारिहं पीइदाणं दलेइ, दलित्ता पडिविसज्जेइ )
મલ્લદત્ત કુમારે ચિત્રકારોનું સત્કાર તેમજ સન્માન કર્યું", સત્કાર અને સન્માન કરીને તેણે તેમને પુષ્કળ પ્રમાણમાં જીવિકાયાગ્ય પ્રીતિદાન આપ્યુ અને ત્યાર પછી તેઓને જવાની રજા આપી.
( तणं मल्लदिने अन्नया व्हाए अंते उरपरियाल संपरिवुडे अम्माईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छइ )
ત્યાર પછી કોઇ એક દિવસ મલ્લદત્ત કુમાર સ્નાન કરીને રણવાસના પિરવારને સાથે લઈ ને પોતાની અમ્બાધાત્રીની સાથે જયાં ચિત્ર ગૃહ હતું ત્યાં ગયા
For Private And Personal Use Only