________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतषिणी टीका अ०८ भदीनशत्रुनृपवर्णनम्
४क्ष चित्त खलु मम ज्येष्ठाया भगिन्या गुरुदैवतभूतायाः, पूज्यायाः, लज्जनीयायाः= लज्जते यस्याः सकाशात् सा लज्जनीया, 'कृत्य प्रत्ययस्य बालकत्वादपादानेऽनीयर प्रत्ययः' तस्या अग्रे मम चित्रकरनिवेर्तितां सभां-चित्रगृहम् अनुपवेष्टुम्. अत्र खलु चित्रगृहे मम पूज्या ज्येष्ठा भगिनी मल्लीकुमारी स्थिताऽस्ति, तस्मादत्र मम प्रवेशकरणं नोचित मित्यर्थः । ततस्तदनन्तरं खलु अम्बाधात्रीमल्लदत्तं कुमार मेवादीत-हे पुत्र ! नो खलु-निश्चयेन एषा मल्लीवर्तते, किंतु एतत् खलु मल्ल्या विदेहराजवरकन्याया चित्रकरेग तदनुरूपं रूपं-चित्र निर्वर्तित रचितमस्ति । तस्मादत्र लज्जाकरणं तब नोचितमिति भावः । अम्मधाई एवं वयासी) इस प्रकार सुनकर उस मल्लदत्त कुमारने अम्बाधाय से ऐसा कहा-(णो जुत्तं णं अम्मो!मम जेठाए भगिणीए गुरूदेवभूआए मम चित्तगरणिव्वत्तियं सभं अणुपविसित्तए) मुझे चित्रकार से निवर्तित इस चित्रगृहमें प्रवेश करना उचित नहीं है, कारण यहां मेरी गुरुदेव जैसा-पूज्य तथा जिसके समक्ष मैं लजाता हूँ-जिनके सामने आते जाते मुझे लज्जा आती है-ऐसी बड़ी बहिन बैठी हुई हैं। ___ तात्पर्य इसका यह है कि इस चित्रगृह में मेरी पूज्य बहिन मल्ली कुमारी बैठी हुई है इसलिये उनके समक्ष मुझे यहां प्रवेश करते हुए लज्जा आती है। (तएणं अम्माधाई मल्लदिन्नं कुमारं एवं वयासी-नो खलु पुत्ता एस मल्ली-एसणं मल्लीए विदेहरायवरकन्नाए चित्त गरएणं तयाणुरुवे चित्ते णिव्वत्तिए ) ऐसा सुनकर अम्बाधात्री उपमाता में मल्लदत्त कुमारसे इस प्रकार कहा-हे पुत्र ! ये स्वयं मल्ली कुमारी महीं है-यह तो विदेहराजकी उत्तम कन्या उन मल्ली कुमारी का चित्र આ પ્રમાણે સાંભળીને તે મલદત્ત કુમારે અંબાધાય ને આ પ્રમાણે કહ્યું કે
( णो जुत्तं णं अम्मो ! मम जेट्टाए भगिणीए गुरुदेवभूयाए लज्जणिजाए मम चित्तगरणिव्यत्तियं सभं अणुपविसत्तए) - ચિત્રકારે વડે ચિત્રિત કરવામાં આવેલા આ ચિત્રગૃહમાં પ્રવેશવું મારા માટે ઉચિત નથી કેમકે ગુરુદેવ જેવી પૂજનીય તેમજ જેમની સામે જતાં પણ હું લજિજત થાઉં છું એવા મારા મેટાં બહેન અહીં બેઠાં છે.
મતલબ એ છે કે આ ચિત્રગૃહમાં મારી પૂજ્ય-બહેન મલી કુમારી બેઠી છે. એથી તેમની સામે જતાં મને લજજા આવે છે
(तएणं अम्माधाई मल्लदिन्नं कुमारं एवं वयासी-नो खलु पुत्ता एसमल्ली एसणं मल्लीए विदेह रायवरकन्नाए चित्तगरएणं तयाणुरूवे चित्ते णिवत्तिए)
આ પ્રમાણે સાંભળીને અંધાત્રી ઉપમાતા એ મલદત્ત કુમારને કહ્યું કે કે હે પુત્ર! આ જાતે મલ્લીકુમારી નથી પણ આ તે વિદેહરાજની ઉત્તમ
For Private And Personal Use Only