________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिण टीका अ० ८ अदीनशत्रुनृपवर्णनम्
एतैर्हावादिभिः कलियुक्तैः, रूपैः-चित्रविशेषैः चित्रयत-चित्रितं कुरुत, चित्रयित्वा यावत् प्रत्यर्पयत-ममाज्ञा संपादितेति मां कथयतेत्यर्थः । ततस्तदनन्तरं खलु सा चित्रकारश्रेणिः तथेति=' तथाऽस्तु' इत्युक्त्वा प्रतिशणोति-स्वीकुरुते स्म। प्रतिश्रुत्य यत्रैव स्वकानि गृहाणि, तत्रैवोपागच्छति उपागत्य 'तूलियाओ वनए य' तूलिका वर्णकांश्च-तूलिकाः केशमप्यश्चित्रलेखनकूचिकाः, वर्णकान् पश्चवर्णकद्रव्याणि, च गृह्णाति, गृहीखा यत्रैव चित्रसभा तत्रैवानुप्रविशति, अनुपविश्य भूमिभागं-चित्रविरचनस्थानं' विरंचइ' वेवेक्तिप्रोत्थं चित्रगोयमिति कृत्वा रेखादिभिर्भित्त्यादौ विभागं करोति, 'विरंचित्ता' विविच्य=भूमि सज्जयति से जो भाव उत्पन्न होता है वह विलास एवं भ्र से जो उत्पन्न होता है वह विभ्रम है । जब इस प्रकार के चित्रों से वह चित्रगृह चित्रित हो जावे-तब हमें इस की खयर दो- (तएणं सा चित्तगरसेगी तहत्ति पडिसुणेइ, पडिसुणित्ता जेणेव सयाइं गिहाई तेणेव उवागच्छइ उवागच्छित्ता तृलियाओ वन्नएय गिण्हह, गिणिहत्ता जेणेव चित्तसभा तेणेव अणुपविसइ ) इस के बाद उस चित्रकार श्रेणि ने " तथास्तु" इस प्रकार कहकर मल्लदत्त कुमार की आज्ञा को स्वीकार कर लियाऔर स्वीकार करके फिर वे सब के सब अपने २ घर आ गये-वहां आकर उन्हों ने अपनी २ तूलिकाओं को और वर्णकों-पंचवर्ण वाले द्रव्यों को लिया-लेकर जहां-वह चित्रगृह था उस ओर चल दिये। वहां आकर वे उस के अन्दर गये ( अणुपविसित्ता भूमिभागे विरंचेह विरंचित्ता भूमि सज्जेइ, सिज्जित्ता चित्तसभ हाव भाव जाय चित्ते ભાવ છે, નેત્રથી જે ભાવ ઉત્પન્ન હોય છે તે વિલાસ અને ભવાંથી જે ઉત્પન્ન હોય છે તે વિભ્રમ છે. જ્યારે આ પ્રમાણે તે ચિત્રગૃહ ચિત્રિત થઈ જાય ત્યારે અમને તમે સૂચિત કરજે
(तएणं सा चित्तगरसेणी तहत्ति पडिसुणेइ पडिसुणित्ता जेणेव सयाई गिहाई तेणेव उवागच्छइ उवागच्छित्ता तूलियाओ बन्नएयगिण्हइ, गिण्हित्ता जेणेव वित्तसभा तेणेव अणुपविसइ)
ત્યારપછી તે ચિત્રકારોએ ‘તથાસ્તુ' (સારૂ) આ પ્રમાણે કહીને મલદત્ત કુમારની આજ્ઞાને સ્વીકારી લીધી અને ત્યારપછી તેઓ બધા પિતાપિતાને ઘેર આવી ગયા. ત્યાં આવીને તેઓએ પોતપોતાની પીંછીઓ અને વર્ણ એટલે કે પાંચ રંગવાળા દ્રવ્યોને સાથે લીધા અને લઈને જે તરફ ચિત્રગૃહ હતું તે તરફ રવાના થયા. ત્યાં પહોંચીને તેઓ તેમાં પ્રવિષ્ટ થયા
अणुणविसित्ता भूमिभागे विरंचेइ विरंचित्ता भूमि सज्जेइ, सज्जित्ता चित्त
For Private And Personal Use Only