________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथाङ्गसूत्रे मार्जनादिभिः परिष्करोति, सज्जयित्वा चित्तसभा ' हावभाव-जाव' हावभावयावत् हावभावविलासविब्बोककलितैः, रूपैः चित्रविशेषैः, 'चित्तेउं 'चित्रयितुं 'पयत्ता' प्रत्ता चाप्यभवत् । सा चित्रकारश्रेणिचित्रगृहं हावभावादियुक्त चित्रविशेषैश्चित्रयितु प्रवर्ततेस्म ' इत्यर्थः । । ततः तत्र खलु एकस्य चित्रकारस्य इमेयारूवा' इयमेतद्रूपा-वक्ष्यमाणस्वरूपा चित्रकरलब्धि =चित्रकरणविशिष्टशक्तिः,मनसि यादृशं रूपं चिन्तयति तादृशं करोत्येवं भूना लब्धिः, लब्धा-उपानिता, प्राप्ता-स्वायत्तिकृता,अभिसमन्वा गता=सम्यगासेपयत्ता यावि होत्या ) अन्दर प्रविष्ट होकर सबसे पहिले उन्हों ने चित्र रचने के स्थान को रेखादि द्वारा अंकित किया
यहां इस प्रकार का चित्र काढना चाहिये इस प्रकार के विचार से भित्ति के ऊपर रेखा आदि खींचकर उन्हों ने उस का विभाग कियोविभाग कर के फिर वहां की भूमि को उन्हों ने साफ किया-साफ कर के फिर वे चित्रकार उस चित्रगृह को हाव भाव आदि वाले चित्र विशेषों से चित्रित करने में लग गये । (तएणं एगस्स चित्तगस्स इमे यारूवे चित्तगर लद्वी लद्धा, पत्ता अभि समन्नागया-जस्सणं दुपयस्स वा चउपयस्स वा अपयस्त वो एगदेसमवि पासइ, तस्सणं देसाणुसारेणं तयाणुरूवं रूवं निव्वत्तेइ) इन में एक चित्रकार ऐसा था जिसमें चित्र करने की विशिष्ट शक्ति थी । इस ने इस शक्ति को पहिले से ही सभं हाव भाव जाव चित्तेउं पयत्ता यावि होत्था)
તેમાં પ્રવેશીને તેઓએ સૌ પહેલાં ચિત્ર બનાવવાની જગ્યા ઉપર રેખાઓ બનાવી.
અહીં આ પ્રમાણે ચિત્ર તૈયાર કરવાનું છે. આ પ્રમાણે વિચાર કરીને ભીંત વગેરે ઉપર રેખાઓ વગેરે દેરીને તેમને વિભાજન કર્યું, વિભાજન કરીને તે સ્થાનને તેઓએ સ્વચ્છ બનાવ્યું. સ્વચ્છ બનાવીને તે ચિત્રકારો ચિત્રગૃહને હાવ ભાવ વગેરેના વિશેષ ચિત્રોથી ચિત્રિત કરવા લાગ્યા.
( तएणं एगस्स चित्तगस्स इमेयारूवे चित्तगरलद्धी लद्धा, पत्ता अभिसमन्ना गया, जस्सणं दुपयस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि पासइ, तस्स गं देसाणुसारेणं तयाणुरुवं रूवं निव्वत्तेइ)
આ બધામાં એક ચિત્રકાર એ પણ હતું કે તેમાં ચિત્ર તૈયાર કરવાની વિશેષ શક્તિ હતી. તેણે પિતાની ચિત્ર બનાવવાની અસાધારણ શક્તિ
For Private And Personal Use Only