________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनगारधर्मामृतपिणी टीका अ० ८ काशिरामशंखनृपवर्णनम्
ક્રૂર
अस्य कु·
नो चैव खलु शक्नोति संघटयितुम् तैः सुवर्णकारैस्तस्य त्रुटितस्य कुण्डलयुगलस्य सन्धि संघटयितुमने कोपायाः कृताः, परंतु कुण्डल सन्धेर्यथोचित योजनाऽभावात्ते विफल प्रयत्ना अभूवन्निति भावः । ततस्तदनन्तरं खलु सा सुवर्णकारश्रेणिर्यचैव कुम्भकः - मिथिलाराजः तत्रैवोपागच्छति, उपागत्य करतलपरिगृहीतं शिर आवर्त दशनखं मस्तकेऽञ्जलिं कृत्वा = करद्वयं संयोज्य 'वृद्धावेत्ता ' वर्धयित्वा - 'जयजये' ति शब्देनाभिनन्द्य एवं वक्ष्यमाणप्रकारेण अवादीत् - हे स्वामिन् ! एवं खलु अद्य यूयमस्मान् शब्दयथ, शब्दयित्वा यावत् भवद्भिरेवं वयमाज्ञप्ताः - ' आकर उन स्थानों में बैठ गये - बैठकर उन लोगों ने अनेक साधनों से, अनेक उपायों से अनेक व्यवस्थाओं से उस दिव्य कुंडल के युगलं की संधि को जोड़ने की इच्छा की, परन्तु ( नो चेवणं संचाएह संघडित्तए, तणं सा सुवण्णगारसेणी जेणेव कुंभए तेणेव उवागच्छद्द ) वे उस संधी को यथोचित रूप से जोड़ ने में समर्थ नहीं हो सके-अतः उन का समस्त प्रयत्न विफल हुआ। इस तरह विफल प्रयत्न वाले हुए वे लोग जहां मिथिलाधिपति कुंभक राजा थे वहां गये उवागच्छिता करयल० वद्धावेत्ता एवं वयासी ) वहां जाकर उस सुवर्णकार श्रेणी ने दोनों हाथों को जोड़कर राजाको बधाई दी - जय हो विजय हो इस तरह उसका अभिनंदन किया बाद में इस प्रकार कहा - ( एवं खलु सामी ! अज्ज तुभे अम्हे सदावेह, सद्दावित्ता जाव संधि संघाडेत्ता एयमाणं पच्चपिह ) स्वामिन् ! आपने आज हमलोगों को बुलाया था और
•
Acharya Shri Kailassagarsuri Gyanmandir
ત્યાં આવ્યા. ત્યાં તે બેઠા અને એસીને તે લેાકાએ જાત જાતનાં સાધના, ઉપાયા તેમજ અનેક જાતની વ્યવસ્થાઓથી અને કુંડળાના તૂટેલા ભાગને સાંધવાના પ્રયત્ન કર્યા પણ
( नो चेत्र णं संचार संघडित्तए, तरणं सा सुवण्णगारसेणी जेणेव कुंभए तेणेव उवागच्छ )
તેઓ કુંડળાના તૂટેલા સ`ધિભાગને સાંધવામાં સમ થઈ શકયા નહિ અને તેના બધા પ્રયત્ને નિષ્ફળ બન્યા આ પ્રમાણે નિષ્ફળ પ્રયત્ન वाजा तेथे। मघा नयां मिथिलाधिपति डुल राल हता त्यां गया. ( उदागच्छित्ता करयल० वद्धावेत्ता एवं वयासी ) त्याने ते सोनीया मने હાથ જોડી ને રાજાને જયથાઓ જયથાએ આ પ્રમાણે ના શબ્દોથી અભિનંદિત કર્યો અને ત્યાર પછી કહેવા લાગ્યા
एवं खलु सामी ! अज्ज तुम्भे अम्हे सदावेह सद्दावित्ता जाव संधि संघाडेत्ता एमा पच्चपिणt )
शा० ५१
For Private And Personal Use Only