________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
५०२
माताधर्मकथाङ्गसूत्रे ण्डलयुगलस्य सन्धि संघटयत, सन्धि संघटय-त्रुटितं सन्धि योजित्वा-एतामाज्ञां =ममाज्ञप्ति प्रत्यर्पयत ' इति, ततः खलु वयं तद् दिव्यं कुण्डलयुगलं गृह्णीमः; यत्रैव सुवर्णकारटर्षिकाः, यावत्-तौवोपागच्छामः उपागत्य तत्रोपविश्य वयं कुण्डल युगलस्य संधि संघटयितुं प्रयत्नं कृतवन्तः परंतु नो शक्नुमः संघटयितुं संयोजयितुम् , ततः तस्मात् कारणात् खलु हे स्वामिन् ! एतस्य दिव्यस्य कुण्डलस्यान्यत् सदृशं कुण्डलयुगलं घटयामा=रचयामः, ततस्तदनन्तरंखलु स कुम्भको राजा तस्याः सुवर्णकारश्रेण्याः सुवर्णकारसमूहस्य अन्तिके समीपे, एतमर्थ-कुण्डलसन्धिसंघटन घुलाकर ऐसा कहा था कि तुम लोग इस दिव्य कुंडल युगल की संधि को कि जो टूट गई है-खुल गई है-ठीक कर दो-जोड़ दो-और जोड़कर हमारी इस आज्ञप्ति को पूर्ण कर इस की हमें खबर दो (तएणं अम्हे तं दिव्वं कुडलजुयलं गिण्हामो-जेणेव सुवन्नागारभिसियाओ जाव नो संचाएमो संघडित्तए तएणं अम्हे सामी ! एयरस दिव्वस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घटेमो) हमने उस दिव्य कुंडल युगल को ले लिया था और लेकर हम लोग जहां सुवर्ण कारों के बैठ ने का स्थान था-वहां चले गये थे-वहाँ बैठकर हम लोगों ने अनेक साधनों बारा, अनेक उपायों द्वारा और अनेक व्यवस्थाओं द्वारा इस कुडल युगल की संधि को जोड़नेका प्रयत्न किया-परन्तु यथोचित रूपसे जोड़ने में हम लोग सफल प्रयत्न नहीं हो सके है-अतः हे स्वामिन् ! आपकी आज्ञा हो तो हम इस दिव्य कुंडलके समान और दूसरा कुंडल युगल बना देते हैं-(तएणं से कुंभए राया तीसे सुवन्नगारसेणीए अंतिए एयमटुं
હે સ્વામિન્ તમે આજે અમને બોલાવ્યા હતા અને બોલાવીને કહ્યું હતું કે તમે લેકે આ દિવ્ય કુંડળે સંધિ ભાગ તૂટી ગયો છે તેને સારે કરી આપે, સાંધી આપે અને સાંધીને અમને ખબર આપો.
(तएणं अम्हे तं दिव्वं कुंडल जुयल गिहामी जेणेव सुवन्नागारभिसिया ओ जाब नो संचाएमो संघडित्तए तएणं अम्हे सामी ! एयस्स दिव्बस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयल धटेमो)
અમે તે કુંડળની જડને લીધી અને લઈને જ્યાં સોનીને બેવસાની જગ્યાઓ છે ત્યાં ગયા. ત્યાં બેસીને અમે લેકેએ ઘણાં સાધને ઉપાયોને ઘણી વ્યવસ્થાઓ વડે આ બંને કુંડળીના તૂટેલા ભાગને સાંધવાના પ્રયત્ન કર્યો, પણ તેઓને યોગ્ય રીતે સાંધવામાં અમે લેકે સફળ થયા નથી, એથી હે સ્વામી! આપની આજ્ઞા હોય તે આ દિવ્ય કુંડળો જેવાજ બીજા કુંડળે ઘડી આપીએ.
For Private And Personal Use Only