________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४००
शाताधर्मकथाङ्गखो शन्दयित्वा एवमवादीत-हे देवाणुप्रियाः ! अस्य दिव्यस्य कुण्डलयुगलस्य सन्धि 'संघाडेह ' संघटयत सन्धानं संयोजनं कुरुत ततस्तदा खलु सा सुवर्णकारश्रेणिः एतम्=कुण्डलसंधानकरणरूपम् अर्थ कार्य तथाऽस्त्विति कथयित्वा प्रतिशृणोति= स्वीकरोति, प्रतिश्रुत्य स्वीकृत्य तद् दिव्यं कुण्डलयुगलं गृह्णाति, गृहीत्वा यत्रैव 'सुवन्नगार भिसियाओ ' सुवर्णकारभिसियाः सुवर्णकाराणां दृषिकाः आसनानि -उपवेशनस्थानानि तवोपगच्छति, उपागत्य सुवर्णकारभिसियासु-सुवर्णकारोपवेशनस्थानेषु निविशति-उपविशति निविश्य-उपविश्य, बहुभिः = अनेकविधैः आयैः साधनैः यावत्-अत्र यावत्करणात्-उपायैः प्रयोगैः, स्थितिभिः व्यवस्थाभिरिति बोध्यम् । परिणमयन्ति-पूर्वस्वरूपं सम्पादयन्ति सा सुवर्णकारश्रेणिस्तस्य दिव्यस्य कुण्डलयुगलस्य सन्धि घटयितुमिच्छतीति पूर्वेण सम्बन्धः । वयासी तुम्भेणं देवाणुप्पिया ! इमस्स दिवस कुंडलजुयलस्स संधि संघाडेह ) तब कुंभक राजा ने सुवर्णकारों को बुलाया और बुलाकर उन से ऐसा कहा-हे देवानुप्रियों! तुम लोग इस दिव्य कुंडल युगल की संधि को जोड़ दो (तएणं सा सुवन्नगारसेणी एयमद्वं तहत्ति पडि सुणेइ २, पडि सुणित्ता तं दिव्वं कुंडलजुयलं गिण्हइ, गिछिहत्ता जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छइ, उवागच्छित्सा सुवन्नगार भिसियालु णिवेसइ, णिवेसित्ता बहहिं आएहि य जाव परिणामे माणा इच्छा तस्स दिव्वस्स कुंडल जुपलस्स संधित्तए ) उस सुवर्णकार श्रेणी ने कुंडलों की संधि को जोड़ ने रूप अर्थ को" तथास्तु कहकर स्वीकार कर लिया और वे दोनों दिव्य कुंडल राजा के पास से ले लिये । लेकर फिर वे सब जहां सुवर्णकारों के बैठ ने के स्थान थे वहां चले आये। ___ (तएणं से कुंभए राया सुबन्नगारसेणि सहावेइ सदावित्ता एवं वयासी तु. मेणं देवाणुप्पिया ! इमस्स दिवस्स कुंडलजुयलस्स सद्धि संघाडेह )
ત્યારે કુંભક રાજાએ સનીઓને બોલાવ્યા અને બોલાવીને તેમને કહ્યું કે હે દેવાનુપ્રિયે ! તમે આ દિવ્ય કુંડળે ને સંધિ ભાગ જોડી આપે.
(तएणं सा सुवन्नगार सेगी एयमढे तहत्ति पडिसुणेइ २ पडिसुणित्ता तं दिन्वं कुंडलजुयलं गिण्हइ, गिण्हित्ता जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छइ, उवागच्छित्ता सुवन्नगारभिसियामु णिवेसइ, णिवेसित्ता बहहिं आएहिं य जाव परिणामेमाणा इच्छइ तस्स दिव्वस्स कुंडलजुयलस्स संघित्तए)
તે સોનીઓએ તથાસ્તુ કહીને કુંડળે ને તૂટેલા ભાગને જોડવાની આજ્ઞા સ્વીકારી લીધી. અને બંને દિવ્ય કુંડળે રાજાની પાસેથી તેઓ એ લઈ લીધાં. લીધા પછી તેઓ બધા જ્યાં તેનીઓને બેસવાનાં સ્થાન હતાં
For Private And Personal Use Only