________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणी टीका अ०८ कुणालाधिपतिरुक्मिनृपवर्णनम् ३९१ बहुमध्यदेशभागे पट्टकं रचयत, रचयित्वा यावत् प्रत्यर्पयन्ति । हे स्वामिन् ! यथा देवेन समादिष्ट तथा सर्व साधितमस्माभिरित्येवं ते कथयन्ति स्मेत्यर्थः । ततस्तदनन्तरं खलु स रूक्मी कुणालाधिपतिहस्तिस्कन्धवरगतः गजस्कन्धोपरि वरासने विराजमानः, 'चाउरंगिणीए' चतुरङ्गिण्या गजाश्वरथपदातिरूपया सेणाए' सेनया 'महया भडचडगडपहयरर्विदपरिक्खित्ते ' भहामटचड़गरपहयरवृन्दपरिक्षिप्तः महाभटानां चडगरः विच्छेदः समदः अन्यजनदुष्पवेश्यः । तथाविधो यः पहयरः समुदायस्तस्थ वृन्द-समूहः तेन परिक्षिप्तः परिवृतः, 'चडगर ' इति 'पहयर' इति च देशीयः शब्दः समूहार्थवाचकः । अन्तःपुरपरिवारसंपरिवृतः सुबाहुं सुबाहुराजमार्ग के समीप बने हुए पुष्प मंडप में अनेक रंगों से रंगे हुए चावलों से नगर की रचना करो।
(तस्स बहुमज्झदेसभाए पट्टयं रहेय ) उसने ठीक बीचों बीच में एक पट्टक बनाओ-(रएइत्ता जाव पच्चप्पिणंति ) पटक बनाकर उनलोगों ने राजा को इसकी पीछे खघरकरदी-उन्हों ने कहा स्वामी ! जैसा कार्य करने के लिये आपने आज्ञा प्रदान कीथी-वैसाही सष काम हमने कर दिया है इस प्रकार की राजा को सूचना कर दी-(तएणं से रुप्पी कुणालाहिवई हत्थि खंधवरगए चाउरंगिणीए सेणाए महया भडचडगर पहयरविंदपरिक्खित्ते अंतेउरपरियालसंपरिघुड़े सुबाहुं दारियं पुरओ कटु जेणेव रायमग्गे जेणेव पुप्फमंडवे तेणेव उवागच्छइ ) इस के बाद वे कुणालाधिपति रुक्मी राजा हाथी पर बैठ कर चतुरंगिणी सेना के साथ २ महाभटों के समूह से कि जिस से भीतर और कोई दूसरा
હે દેવાનુપ્રિયે ! તમે સત્વરે રાજમાની પાસે બનાવવામાં આવેલા પુષ્ય-મંડપમાં અનેક રંગથી રંગાએલા ચેખાથી નગરની રચના કરે.
(तस्स बहुमज्म्म देसभाए पट्टय रहेय ) तेनी १२२५२ मध्ये से ५४४ मनाव. (रएइचा जाव पञ्चपिणांति) मा प्रमाणे ५४४ मनावीन તેઓએ રાજાને સૂચના કરી કે હે સ્વામી! જે પ્રમાણે કામ કરવાની તમે અમને આજ્ઞા આપી હતી તે પ્રમાણે બધું અમે તૈયાર કરી દીધું છે.
(तएणं से रुप्पी कुणालाहिबई हस्थि खंधवरगए चाउरंगिणीए सेणाए महया भडचठगरपहयरविंदपरिक्खित्ते अहे उरपरियालसंपरिबुडे सुबाहुं दारियं पुरओ कटु जेणेव रायमग्गं जेणेव पुप्फमंडवे तेणेव उवामच्छइ )
ત્યાર પછી તે કુણાલાધિપતિ રુકમી રાજા હાથી ઉપર સવાર થઈને ચતુરગિણી સેનાની સાથે સાથે જેમાં કઈપણ પસી શકે નહિ તેવા મહા
For Private And Personal Use Only