________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९२
ज्ञाताधर्मकथासूत्रे
नाम्नी दारिकां= पुत्र, पुरतः अग्रे कृत्वा यचैत्र राजमार्गों यत्रैत्र पुष्पमण्डपस्तत्रैबोपागच्छति, उपागत्य हस्तिस्कन्धात् प्रत्यवरोहति = प्रत्यवतरति प्रत्यचरुह्य पुष्पमण्डपमनुप्रविशति, अनुपविश्य सिंहासनवरगतः ' पुरत्थाभिमुहे ' पौरस्त्याभि मुखः पूर्वदिङ्मुखः, ' सन्निसन्ने' संनिषण्णः - उपविष्टः । ततस्तदनन्रं 'ताओ ' ताः, 'अतेउरियाओ' आन्तः पुरवासिन्यो वनिताः सुबाहुदारिकां पट्टके 'दुरुहें ति दुरोहति = आरोहयन्ति उपवेशयन्तीत्यर्थः। दुरुह्य = आरोह्य श्वेतपीतकैः = राजतसौवर्णैः कलशैः स्नपयन्ति, स्नपयित्वा सर्वालङ्कारविभूषितां कुर्वन्ति कृत्वा =भूपयित्वा पितुः पादौ वन्दितुमुपनयन्ति तत खलु सुबाहुदारिका यत्रैव रुक्मी राजा तौत्रोपागमनुष्य घुस नहीं सकता है तथा अन्तः पुर से परिवृत होते हुए अपनी पुत्री सुबाहुदारिका को आगे करके जहां राजमार्ग के समीप पुष्पमंडप हुआ था वहाँ आये । ( उवागच्छित्ता हरिथखंधाओ पच्चोरूes, पच्चोरुहिता पुष्पमंडवं अणुपविसह - अणुविसित्ता सीहासनवरगए पुरत्याभिमू सन्निसन्ने ) वहां आकर वे हाथी के स्कंध से नीचे उतरे। उतर कर पुष्प मंडप में उपविष्ट हुए। वहां जाकर वे पूर्वदिशा की तरफ मुख कर के श्रेष्ठ सिंहासन पर बैठ गये । (तएण ताओ अन्ते उरियाओ सुबाहुदारियं पयंति दुरूहेंति, दुरुहित्ता सेयपीयएहिं कलसेहिं व्हावेंति,. हावित्ता सव्वालंकारविभूसियं करेंति-करिता पिउणो पायं वंदि उवर्णेति ) इस के बाद उन अन्तः पुर निवासिनी स्त्रियों ने सुबाहुदारिका को पाट पर चढाया- - और चढ़ा करके बैठा कर के चांदी और सुवर्ण के श्वेत पीले कलशों से उसे स्नान कराया - स्नान कराने के बाद
ભટાના સમૂહની વચ્ચે તેમજ અન્તઃપુની સાથે પોતાની પુત્રી સુબાહુ દ્વારિકાને આગળ રાખીને જ્યાં રાજમાની પાસે પુષ્પમંડપ હતા ત્યાં ગયા.
( उवागच्छित्ता हत्थिधाओ पच्चोरूहइ, पच्चोरुहित्ता पुप्फमंडवं अणुपविसह अणुविसित्ता सीहासनवरगए पुरत्याभिमुद्दे सन्निसन्ने )
ત્યાં આવીને તેએ હાથીના ઉપરથી નીચે ઉતર્યાં. ઉતરીને તેઓ પુષ્પમડપની અંદર ગયા. ત્યાં જઈને તે પૂર્વ દિશા તરફ માં કરીને એક ઉત્તમ આસન ઉપર બેસી ગયા.
( तरणं ताओ अंतेउरियाओ सुबाहुदारियं पट्टयंति दुरूहेंति दुरूहित्ता से - पहिं कलसेहिं हावेंति, महावित्ता सव्वालंकार विभासियं करेंति करिता विउणो पायं वंदिउं उपर्णेति )
ત્યરબાદ રણવાસની સ્ત્રીઓએ સુબાહુ દારિકાને પટ્ટક ઉપર ચઢાવી અને તેના ઉપર બેસાડીને ચાંદી તેમજ સાનાના સફેદ અને પીળા ફળશેાથી તેને
For Private And Personal Use Only