________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९०
starधर्मकथासूत्रे
अत्र यावच्छ देनेदं द्रष्टव्यम् - एकंच खलु महत् श्रीदामकाण्डमुपनयत, तस्य मण्डपस्य खलु बहुमध्यदेशभागे एकं महत् श्रीदामकाण्डं यावत् पाटलादि पुष्पसमूह सहितं गंधाणि मुञ्चत् उल्लोचे अवलम्बयतः इति ततस्ते कौटुम्बिक पुरुषास्तथैव मण्डपमध्ये उल्लोचे = चन्द्रातपे श्रीदामकाण्डमवलम्बयन्ति । ततः खलु स रुक्मी कुणालाधिपतिः सुवर्णकारश्रेणि सुवर्णकारान् शब्दयति, शब्दयित्वा एवं वक्ष्यमाण प्रकारेणावादीत् - भो देवानुमियाः ! क्षिणमेव = शीघ्रमेव, राजमार्गमवगाढे-राजमार्गाssसने पुष्पमण्डपे ननाविधपञ्चवर्णै: अनेकविधैः पञ्चवर्णरज्जितैस्तण्डुलै नगरं आलिखत रचयत स्वस्तिकाद्याकारै चित्रयतेत्यर्थः । तस्य लिखितचित्रस्य उत्पन्न हुए पंच वर्ण के पुष्पों को लाकर उपस्थित करो ।
( जाव सिरिदाम गंडे ओलइंति ) तथा एक बड़ा भारी श्री दामकांडबहुत बड़ी लंबी पुष्पमाला-भी लाना। जो पाटल (गुलाब) आदि पुष्पों से गुंथा हुआ हो और जिस में से नासिका को तृप्ति करने वाली सुगंधि निकल रही हो । उस मंडप के ठीक बीचो बीच ऊपर तने हुए
दरवामें उसे लटका देना । इस तरह राजाकी आज्ञानुसार उन कौटुम्बिक पुरुषों ने सब कार्य कर दिया श्रीदाम कांड को वहां ऊपर चंदरवा में लटका दिया । (एणं से रुप्पी कुणालाहिवई सुवन्नागार से गिं सदावेह, सद्दावित्ता एवं वयासी खिप्पामेव भो देवाणुपिया ! रायमग्गमो गाढंसि पुष्पमंडवंसि णाणाविह पंचवण्णेहिं तंदुलेहिं नगरं आलिहह ) इसके बाद उस कुणालाधिपति रुक्मी राजा ने सुनारों को बुलायाऔर बुला कर उनसे ऐसा कहा हे देवानुप्रियो ! तुम लोग शीघ्र ही જળ તેમજ સ્થળના પંચત્રણના પુષ્પા લાવે.
( जाव सिरिदामग डे ओलइति ) तेभन मे भोटो श्रीहाभअंड-भोटी પુષ્પમાળા-પણ સાથે લાવેા. તે શ્રીદામકાંડ ગુલાબ વગેરે પુષ્પાથી ગુંથાએલા તેમજ નાસિકા તૃપ્ત થાય તેવી સુવાસવાળો હાવે જોઇએ. તેને મડપની બરાબર વચ્ચે ઉપર તાણવામાં આવેલા ચંદરવામાં લટકાવો. આ પ્રમાણે રાજાની આજ્ઞા સાંભળીને તે રાજ પુરુષોએ તેમની આજ્ઞા પ્રમાણે જ કામ પુરૂ કરી આપ્યું. શ્રીદામકાંડને અધવચ્ચે ચંદરવામાં લટકાન્યા.
( तणं से रुप्पी कुणाल हिवई सुवन्नगारसेर्णि सहावेइ, सदावित्ता एवं यासी विपामेव भी देवाणुपिया ! रायमग्गमोगाउंसि पुष्कमंडवंसि णाणाविह पंचवण्णेहिं तंदुलेहिं नगरं आलिहह ) ત્યારપછી કુણાલાધિપતિએ સાનીને બાલાવ્યા અને ખેલાવીને તેઓને કહ્યું-
For Private And Personal Use Only