________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'अनगारधर्मामृतवर्षिणी टी० अ० ८ कुणालाधिपतिरुक्मिनृपवर्णनम् ३८९ जाता चाप्यासीत् । तस्याः खलु सुबाहुदारिकाया अन्यदाकदाचित् चातुर्मासिक मज्जनकं स्नानं स्नानमहोत्सवश्वाप्यभूत् ततस्तदनन्तरं स रुक्मीकुणालाधिपतिः मुवाहुदारिकायाः स्वपुत्र्याचातुर्मासिकमज्जनकमुपस्थितं जानाति० । ज्ञात्वा कौटुम्बिकपुरुषान= आज्ञाकारिणः पुरुषान् शब्दयति=आह्वयति, शब्दयित्या एवमवादीत्-हे देवानुप्रियाः! एवं खलु सुबाहुदारिकायाः मम पुयाः कल्ये प्रभाते द्वितीयदिवसेत्यर्थः चातुर्मासिकमज्जनकं चातुर्मासिकस्नानमहोत्सवो भविष्यति, तत् तस्मात् कल्ये यूयं खलु राजमार्गमवगाढ़े राजमार्गसंनिकृष्टे मण्डपे जलस्थ. लजदशार्धवर्णमाल्यं जलजं स्थल पञ्चवर्णपुष्पसमूह संहरत-समानयत, यावत्थी। (तीसेणं सुबाहु दारियाए अन्नया चाउम्मासियमज्जणए जाए यावि होत्था ) एक दिन इस सुबाहु पुत्री के चातुर्मासिक स्नान महोत्सव का समय आया (तएण से रुप्पी कुणालाहिवई सुबाहु दारियाए चाउ. म्मासिय मजणयं उपट्टियं जाणइ ) कुणाल देशाधिपति रुक्मि राजा को अपनी पुत्री सुबाहु दारिका के चातुर्मासिक स्नानोत्सव का जय ध्यान आया-तब ( जणित्ता कौटुंबिय पुरिसे सद्दावेद ) ऐसो जान कर उस ने कौटुम्बिक पुरुषों को बुलाया- (सदावित्ता एवं वयासी ) और बुलाकर उनसे ऐसा कहा- ( एवं खलु देवाणुप्पिया ! सुबाहु दारियोए कल्लं चाउम्मासिय मज्जणए भविस्सइ) हे देवानुप्रियों ! कल प्रातः काल सुबाहु दारिका का चतुर्मासिक स्नान होगा। (तं कलं तुम्भेणं रायम ग्गमोगाढंसि मंडवं जलथल दसद्धवन्न मल्लं साहरेह ) अतः तुम लोग राज मार्ग के समीप मुख्य मंडप में कल प्रातः काल ही जल, स्थल में (तीसेणं सुबाहुदारियाए अन्नया चाउम्मासिय मज्जणए जाए यावि होत्या)
એક દિવસે સુબાહુ પુત્રીને ચાતુર્માસિક સ્નાન મહોત્સવને સમય આવ્યો. (तएणं से कुणालाहिवई सुबाहु दारियाए चाउम्मासिय मज्जणय उवद्वियं जाणs) - કુણાલ દેશના રાજા રુકમીને તેની પુત્રી સુબાહુને ચાતુર્માસિક સ્નાનેसपना न्यारे विचार माव्या त्यारे (जणित्ता कौटुबिय पुरिसे सदावेइ ) तेणे होमि पुरुषाने मोसाव्या (सहावित्ता एवं वयासी) भने मातापान मा प्रमाणे ह्यु(एवं खलु देवाणुप्पिया! सुवाहुदारियाए सकल्लं चाउम्मासियमज्जणए भविस्सइ)
હે દેવાનુપ્રિયે ! આવતી કાલે સવારે સુબાહુ દારિકાનું ચાતુર્માસિક સ્નાન થશે. (तं कल्लं तुम्भेणं रायमग्गमोगादसि मंडवं जला थल दसद्धवन्नमल्लं साहरेइ )
એથી તમે આવતી કાલે સવારે રાજમાર્ગની પાસેના મુખ્ય મંડપમાં
For Private And Personal Use Only