SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टी० ० ८ अङ्गराजचरितनिरूपणम् मांभृतं कुण्डलद्वयं च प्रतीच्छति गृह्णाति, प्रतीच्छय-गृहीत्वा च मल्ली विदेह राजवरकन्यां शब्दयति, शब्दयित्वा च तद् दिव्यं मनोहरं कुण्डलयुगलं मल्ल्या विदेह राजवरकन्यकाया ‘पिण इ' पिनद्धयति-पिनद्धं करोति परिधापयतीत्यर्थः । पिनद्धय प्रतिविसर्जयति=तां कन्यान्तः पुरे स्वभृत्यैः प्रापयति, ततस्तदन्तरं खलु स कुम्भको राजा तान् अरहन्नाप्रमुखान् नौकावाणिजकान् विपुलेन वस्त्रगन्धमाल्यावङ्कारेण संमान्य यावत् उच्छुल्कं-शुल्काभाव वितरति ददाति । 'अरहन्नकादिभ्योव्यवहतभ्यः क्रयविक्रयव्यवहारनियमितं राजशुल्कं मभृत्यैन ग्रहीव्य मित्याज्ञापत्र प्रदत्तवानिति भावः । वितीर्य-शुल्काभावविषयकमाज्ञापत्र दत्वा, उन्हों ने राजा को भेट किये। (तएणं कुंभए तेंसिं संजत्तगाणं जाव पडिच्छइ, पडिच्छित्ता मल्ली विदेहबररायकन्नं सद्दावेइ सद्दावित्तो तं दिव्वं कुंडलजुयलं मल्लीए विदेह वरराजकन्नगाए पिणद्धह) कुभंक राजा ने उन सांयत्रिको की उस दिये हुए रत्नादि भेटको तथा कुण्डलव्य को स्वीकार कर लिया-स्वीकार करने के बाद फिर विदेहवरराजकन्या मल्ली कुमारी को बुलाया-बुलाकर वे दोनों दिव्य कुण्डल उस विदेह वरराजकन्या मल्लि कुमारी को पहिरा दिये । (पिणद्धित्ता पडिविसज्जेइ ) पहिराकर फिर उसे वहां से दूतों के साथ कन्यान्तः पुर में विसर्जितकर दिया। (तएणं से कुंभए राया ते अरहन्नगपामोक्खे नावाचणिगये विउले णं वत्थगंध जाव उस्सुक्कं वियरह) इसके बाद कुंभक राजाने उन अरहनक प्रमुख सांयात्रिकां का विपुल, वस्त्र, गंधमाला, अलंकारों से सन्मान किया। सन्मान करके (तएणं कुंभर तेसि संजत्तगाणं जाव पडिच्छइ, पडिच्छित्ता मक्लीविदेह बररायकन्न सदावेई, सद्दावित्ता तं दिव्यं कुंडलजुयलं मल्लीए विदेह वरराज कन्नगाए पिणद्धइ) કુભક રાજાએ તે સાંયાત્રિકોની જ વગેરેની ભેટ તેમજ કુંડળને સ્વીકાર્યા. સ્વીકાર્યા પછી વિદેહવર રાજકન્યા મલ્લિકુમારીને બેલાવી અને બેલાવીને બંને દિવ્ય કુંડળો વિદેહવરરાજકન્યા મલિલકુમારીને પહેરાવ્યાં. .. (पिणद्धित्ता पडिविसज्जेइ) ५रावीन तने इतनी साथे त्यांची न्या. ન્તપુરમાં પહોંચાડી (तएणं से कुंभए राया ते अरहन्नगपामोक्खे नावावणियगे विउले णं वत्थ गंध जाव उस्मुकं वियरइ ) ત્યાર પછી કુંભકરાજાએ અરિહન્નક પ્રમુખ સાંચાત્રિકનું વિપુલ વસ્ત્ર ગંધ માળા અલંકારો વડે સન્માન કર્યું સન્માન કરીને તેમની વસ્તુઓને કર (મહેસૂલ) शा०४८ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy