________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ST
ज्ञाताधर्मकथासूत्रे
,
हार्थे महाप्रयोजनकं ' महग्घं महा=बहुमूल्यकं महार्ह महतां योग्यं विपुलं विस्तीर्ण राजाहं राजयोग्यं प्राभृतम् - उपहाररत्नादिकं कुण्डलयुगलं = देवेन दत्तं कुण्डलद्वयं च गृह्णन्ति गृहीत्वा मिथिलामनुपविशन्ति । अनुप्रविश्य यत्रेव कुम्भकः = कुम्भकनामको मिथिलान रेशो दर्तते, तत्रैवोपागच्छन्ति, उपागत्य करतलपरिगृहीतं शिर आवर्त दशनखं मस्तकेऽञ्जलिं कृत्वा तन्महार्थं प्राभृतं रत्नादिकं दिव्यं कुण्डलयुगलं च उपनयन्ति = राज्ञः पुरतः स्थापयन्ति । ततस्तदा खलु कुम्भको राजा तेषाम् = अरहन्नकादीनां सांयात्रिकार्णा नौकावाणिजकानां यावत् रत्नादि
गिण्हंति, गिण्डित्ता मिहिलं अणुपविसंति ) वहां आकर उन लोगों ने. मिथिला राजधानी के बाहिर प्रधान बगीचे में उन गाड़ी गाड़ों को ढील दिया । ढील देने के बाद फिर उन्होंने मिथिला राजधानी में जाने के लिये उस महा प्रयोजन साधक, बहुमूल्य, महापुरुषो के योग्य रत्नादिकों को भेट ( नजराने) को और देव प्रदत्त उन दोनों कुंडलों को कि जो राजा के लायक थे लिया और लेकर वे मिथिला राजधानी में गये ( अणुपविसित्ता जेणेव कुंभए तेणेव उवागच्छंति, उवागच्छित्ता करयल० तं महत्थं दिव्वं कुंडलजुयलं उवर्णेति ) वहां जाकर फिरवे जहां कुभक राजा थे वहां गये वहां पहुंचकर उन सबने राजा को दोनो हाथो की अंजलि कर और उसे मस्तक पर रखकर नमस्कार किया ।
बाद में साथ में लाया हुआ वह रत्नादिक रूप उपहार और कुंडल मोह मोहत्ता मिहिलाए रायहाणीए तं महत्थं महग्धं महरिहं विउलं रायरिहं पाहुडं कुंडल जयलं च गिव्हंति, गिण्डित्ता मिहिलं अणुपविसंति )
ત્યાં પહોંચીને તેમણે ગાડીએ અને ગાડાંઓને છેડી દીધાં અને ત્યાર આદ તેમણે મિથિલા રાજધાનીમાં જવા માટે તે મહાપ્રયાજનની સિદ્ધિ માટે બહુ કિંમતી મહાપુરૂષોને લાયક એવા રત્ના વગેરેની ભેટ તથા દેવે આપેલા અને કુંડળાને કે જેઆ રાજાને ચેાગ્ય હતા તે લીધાં અને લઇને તેઓ મિથિલા રાજધાનીમાં ગયા.
( अणुपविसित्ता जेणेव कुंभए तेणेव उवागच्छेति उदागच्छित्ता करयल० तं महत्थं दिव्वं कुंडलजुयलं उबर्णेति )
ત્યાં જઈને તેઓ જ્યાં કુંભક રાજા હતા ત્યાં પહોંચ્યાં, ત્યાં પહાંચીને તેઓ બધાએ રાજાને બંને હાથની અજલિ બનાવીને અને તેને મસ્તકે મૂકીને નમન કર્યાં', પછી સાથે લાવેલાં રત્ના વગેરેના ઉપહાર તેમજ કુંડળા તેમણે ભેટ કર્યો.
For Private And Personal Use Only