SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ ज्ञाताधर्मकथासूत्रे ' रायमग्गमोगाडे ' राजमार्गमवगाढान् राजमार्गसमीपावस्थितान् आवासान् निवासस्थानानि वितरति = अरहन्तकादीनां वासार्थमाज्ञां ददाति प्रति विसर्जयति = एवं व्यवस्थां तदर्थे विधाय कुम्भको राजा स्वनिर्दिष्टानि वासस्थानानि गन्तुमादिशति स्मेत्यर्थः । ततः खलु अरहन्नक सांयात्रिकाः यत्रैव राजमार्गमत्रगाहिता = राजमार्गसंनिकृष्टा आवासा वासस्थानानि वर्तन्ते तत्रैवोपागच्छन्ति, उपागत्य राजदत्तभवनेषु निवसन्तस्ते भाण्डव्यवहरणं = गणिमादिकस्य क्रयाणकत्रस्तुजातस्य विक्रयं कुर्वन्तिस्म० । कृत्वा प्रातिभाण्डं = स्वकीयं गणिमादिकं भाण्डं विक्रीय तन्मूल्येन पुनरन्यत् क्रीतं स्वोपयोगिवस्तुजातरूपं भाण्डं प्रतिभाण्डं तद् गृह्णन्ति - संचिन्वन्ति, गृहीत्वा शकटी शाकटिकं भरन्ति = पूरयन् भृत्वा मिथि लानगरीतः प्रस्थिताः सन्तः यत्रैव गम्भिरकं गम्भीरकाख्यं पोतपत्तनं= नौकारोहण स्थानं वर्तते तत्रैवोपागच्छन्ति, उपागत्य पोतवहन = नौकायानं सज्जयन्ति = नवीनोउन की वस्तुओं पर से कर-टेक्स- माफ कर दिया । इन व्यवहारी अरहनकादिकों से क्रय विक्रय के व्यवहार पर नियमित राज शुक्ल मेरे नौकर न लेवे इस प्रकार का आज्ञा पत्र उन्हें लिखकर दे दिया । (वियरिता रायमग्गमोगाढेइ आवासेवियरइ, पडिविसज्जेह ) शुक्ल भाव विषयक आज्ञापत्र प्रदान करके राजा फिर उन्हें राजमार्ग के समीप में रहे हुए राजकीय मकान ठहरने के लिये देदिये । इस प्रकार उनकी व्यवस्था करके बाद में कुंभक राजा ने वहाँ से उन्हें विदा किया (तएणं अरहन्नग संजत्ता जेणेव रायमग्गमोगाढे आवासे- तेणेव उवागच्छति उवागछित्ता भंडववहरणं करेंति, करिता पडिभंड गिव्हंति गिव्हिसा सगडी० भरेंति, भरिता जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति उवागच्छित्ता पोयवहणं सज्जेंति) राजा से बिना बिदा लेकर वे अरहनक सांयात्रिक जन जहां राजमार्ग में राजकीय भवन थे वहां आये । માફ કર્યાં વેપારી અરહન્નક પ્રમુખ વગેરેની પાસેથી ક્રય વિક્રયના ઉપર મારા રાજ કમ ચારીએ શુલ્ક(કર)લે નહિ આ પ્રમાણેનું આજ્ઞાપત્ર રાજાએ તેમને લખી આપ્યુ. ( वियरिता रायमम्गमो गाडेर आवासे वियर, पडित्रिसज्जेइ ) શુલ્ક માફીનું આજ્ઞાપત્ર તેમને આપીને રાજાએ રાજમાર્ગની પાસે આવેલા પેાતાના મહેલ તેમને ઉતરવા માટે આપ્યા. આ પ્રમાણે વ્યવસ્થા કરીને કુંભક રાજાએ ત્યાંથી તેમને વિદાય કર્યાં. (तरुणं अरहन्नग संजत्ता जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति, उवागच्छित्ता भंडववहरणं करेंति, करिता पडिभंडं गिण्हंति गिण्हित्ता सगडी० भरेंति, भरिता जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छति, उवागच्छित्ता पोयवहणं सज्जेंति) For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy