________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणा टी०अ० ८ अङ्गराजचरिते अरहन्नकश्रावकवर्णनम् ३७१
स्वधर्म तारूप इति, पराक्रमः = धर्माराधनजन्यशक्तिविशेषः, लब्धः = उपार्जितः, प्राप्तः = स्वायत्तीकृतः, अभिसमन्वा गतः - सम्यगासेवितः । अहो ! अरहनक ! भवतामृद्ध्यादयो मया दृष्टाः, यश्व पराक्रमो धर्माराधनालब्धः प्राप्तोऽभिसमन्वागतच सोsपि मया दृष्ट इति भावः ।
तत् = तस्मात् क्षमयामि, खलु हे हेवानुप्रियाः । भवन्तः, हे देवानुमियाः । क्षमन्तु भवन्तः हे देवानुप्रिया ! क्षन्तुमर्हन्ति भवन्तः । मस्कृताऽपराधं क्षन्तुं योग्या भवन्त इति भावः । नापि भूयोभूयः एवं करणतया = पुनः पुनरेवं न करिष्यामि, इति कृत्वा = एवमुक्त्वा, प्राञ्जलिपुट :- संयोजिताञ्जली कृतकरद्वयपुटः, पादपतितः पञ्चाङ्गमनपूर्वकं चरणयोः पतितः सन् एतमर्थम् स्वकृतापराधरूपं विनयेन विनरूप पुरुषकार आपको धर्माराधन जन्य शक्तिरूप पराक्रम, ये सब गुण मैंने देख लिया। इन सब गुणों को आपने अच्छी तरह उपार्जितकिया हैं ।
अच्छी तरह इन सब को आपने अपने आधीन बनाया है । और अच्छी तरह से इन सब गुगों को आपने सेवित किया है। (तं खामि, णं देवागुपिया ! खमं तुणं देवाणुपिया ! णाइ भुज्जोर एवं करणयाए तिकड पंजलिउडे पायवडिए एयमहं विणएणं भुज्जो २ खामेइ) अतः हे देवानुप्रिय ! आप को मैं खमाता हूँ । आप देवानुप्रिय मुझे क्षमा करें ! मैंने अभी तक जो आपके अपराध किये है मैं उन की आपसे क्षमा चाहता हूं | आप मेरे अपराधों को क्षमा करने योग्य है । अब आगे मैं ऐसा नही करूँगा । इस प्रकार कह कर उस देवने अपने दोनों हाथों को जोड़ा और जोड़ कर फिर वह उस अरहनक श्रावक के चरणों में
આત્મિક બળ, તમારૂ ધર્મમાં દૃઢરૂપ પુરુષકાર, ધર્માંની આરાધનારૂપ તમારૂ પરાક્રમ આ બધા ગુણા મે' જોઇ લીધા છે. તમે આ ખધા શુશું! સારી પેઠે મેળવ્યા છે. આ બધાને સારી પેઠે તમે પેાતાને સ્વાધીન બનાવ્યા છે. આ સર્વે ગુણાનું સેવન તમે સારી રીતે કર્યુ છે.
( तं खामेमिणं देवाणुप्पिया ! गाइ भुज्जो २ एवं करणयाए तिकट्टु पंजलिउडे पायवडिए एयमहं विणएणं भुज्जो २ खामेइ )
એથી હે દેવાનુપ્રિય ! તમને હું ખમાવું છું. દેવાનુપ્રિય તમે મને ક્ષમા કરો. મે' જે કઈ પણ તમારા અપરાધ કર્યા છે હુ' તેમની તમારાથી ક્ષમા ચાહું છું. તમે મારા અપરાધ ક્ષમા કરવા ચેગ્ય છે. હવેથી ભવિષ્યમાં કઇ પણ વખત મારાથી આવુ અયેાગ્ય વર્તન થશે હું. આ રીતે કહીને તે દેવે પોતાના બન્ને હાથ જોડયા અને ત્યારઞાદ તેણે અરહુનક શ્રાવકના પગમાં
For Private And Personal Use Only