________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथाने धानुपियस्योपसर्ग करोमि । नो चैव खलु देवानुप्रियाः ! भीता वा त्रसिता वा उद्विग्ना वा संजातभया वा जाताः। तद्-तस्माद् यत् खलु शक्रो देवेन्द्रोदेवराजो वदति, सत्यः खलु एषोऽर्थों दृष्टः । तद् तस्मात् दृष्टा खलु देवानुपियाणां भव ताम् ऋद्धिः गुणानामैश्वर्यम् , द्युतिः आन्तरं तेजः, यशः ख्यातिः, यावद्-अत्र यावच्छब्देनेदं द्रष्टव्यम् बलं-शारीरं पराक्रम, वीर्यम् आत्मिकं बलम् , पुरुषकारः
देखकर मैं ईशान कोण की और गया। वहां जाकर मैंने उत्तर वैक्रिय की रचना की-रचना कर उस देवभव सम्बन्धी उत्कृष्ट गति से जहां समुद्र था और जहां आप देवनुप्रिय थे वहां मैं आया (उवागच्छित्तो देवाणुपियस्स उवसग्गं करेमि) आकर मैंने फिर आप देवानुप्रियके ऊपर उपसर्ग करना प्रारंभ करदिया। (णो चेवणं देवाणुप्पिया भीया वा तं जण्णं सक्के देविदे देवराया वदइ सच्चे णं एसमट्टे) परन्तु आप देवानुप्रिय भीत नहीं हुए, त्रस्त नहीं हुए त्रसित नहीं हुए उद्विग्न नहीं हुए और न उत्पन्न हुआ है भय जिस को ऐस ही हए। इस लिये मैंने जैसा आपके विषय में शक्रदेव राजा देवेन्द्र ने कहा था वैसा ही आपको देखा-(तं दिटेणं देवाणुप्पियाणं इड्डी, जुई जसे जाव परक्कमे, लद्धे पत्ते अभिसमन्नागए) अब मैंने आपके गुणों का ऐश्वर्य देखलिया प्रत्यक्ष कर लिया।आपकी युति-आन्तरतेज, आपकी ख्याति यावत् शब्द से आपका शारीरिक पराक्रम, आपका आत्मिक बल आपका स्वधर्म में दृढता
જોઈને ઈશાન કેણ તરફ ગયા. ત્યાં જઈને મેં ઉત્તર વૈકિયની રચના કરી, રચના કરીને તે દેવભવ સંબંધી ઉત્કૃષ્ટ ગતિથી જ્યાં સમુદ્ર હતું અને જ્યાં દેવાનુપ્રિય તમે હતા ત્યાં આવ્યું. ( उवागज्छित्ता देवाणुप्पियस्स उबसग्गं करेमि)
આવીને દેવાનુપ્રિય તમારા ઉપર ઉપસર્ગ ( બાધા ) શરૂ કર્યો. (णो चेव णं देवाणुप्पिया भीया वा तं जण्णं सक्के देविंद देवराया वदइ सच्चे णं एसमटे)
પણ દેવાનુપ્રિય તમે તેનાથી ડર્યા નથી, ત્રસ્ત થયા નથી, સિત થયા નથી, ઉદ્વિગ્ન થયા નથી તેમજ તમારામાં ભય ઉત્પન્ન થયે નથી. એથી તમારા વિષે શક દેવરાજે જે કંઈ કહ્યું છે તે તમને જોતાં બરોબર લાગે છે. (तं दिटेणं देवाणुप्पियाणं इड्री, जुई जसे जाव परक्कमे लद्धे पत्ते अभिसमन्नागए)
હવે મેં તમારા ગુણોની સમૃદ્ધિ જોઈ લીધી છે. તમારી વૃતિ આંતર તેજ, તમારી પ્રસિદ્ધિ યાવત્ શબ્દ વડે તમારા શરીરનું શુરાતન, તમારું
For Private And Personal Use Only