________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७३
NRODi
शाताधर्मकथाङ्गसूत्रे प्रभावेन भूयोभूयः क्षमयनि, क्षमयित्वा अरहन्नकस्य द्वे कुण्डलयुगले ददाति दत्वा यस्या दिशः स देवःप्रादुर्भूतस्तामेव दिशं प्रतिगतः=देवलोकं गत इत्यर्थः ॥सू०२३॥
__मूलम्-तएणं से अरहन्नए निरुवसग्गमिति कटु पडिमं पारेइ, तएणं ते अरहन्नगपामोक्खा नावा वाणियगा दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति, उवागच्छित्ता पोयं लंबेति, लंबित्ता सगडिसागडं सजेति, सजित्ता तं गणिमं ४ सगडि० संकामेति, संकामित्ता सगडी० जोएंति, जोइत्ता जेणेव मिहिला तेणेव उबागच्छइ, उवागच्छित्ता मिहिलाए रायहाणीए बहिया अग्गुज्जाणंसि सगडीसागडं मोएइ, मोइत्तामिहिलाए रायहाणीए तं महत्थं महग्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गिण्हंति, गि. ण्हित्ता मिहिलं अणुपविसंति, अणुपविसित्ता जेणेव कुंभए तेणेव उवागच्छंति, उवागच्छित्ता करयल० तं महत्थं दिव्वं कुंडल जुयलं उवणेति । तएणं तसिं संजत्तगाणंजाव पडिच्छइ, पंचांग नमन पूर्वक नमस्कार किया नमस्कार कर उसने अपने अपराध की उससे बड़े विनय के साथ बार २ क्षमा कराई। (खामित्ता) क्षमा कराकर ( अरहन्नस्स ) उसने अरहनक श्रावक के लिये (दुवे कुंडल जुयले दलयति-इलयित्ता-जामेव दिसिं पाउभूए तामेव दिसिं पडिगए ) दो कुंडल युगल दिये । देकर के फिर वह जिस दिशा से आया था-प्रकट हुआ था-उसी दिशा की ओर वापिस हो गया देव. लोक को चला गया। सूत्र "२३" પંચાંગ નમનપૂર્વક નમસ્કાર કર્યા અને પિતાના અપરાધની બહુ જ વિનય સાથે पापा२ क्षमा २५ी. (खामित्ता) क्षमा ४२॥ीने ( अरहन्नरस तेणे A२९-१४ श्रावने (दुवेकुंडलजुयले दलयति दलयित्ता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए)
બે કુંડળેની જોડ આપી. તે આપીને જે દિશામાંથી આવ્યું હતું, પ્રકટ थयो त त त२५ मा रत रह्यो. ॥ सूत्र “२३" ॥
.............
For Private And Personal Use Only