________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६२
ज्ञाताधर्मकथासूत्रे
इत्यादि येन स्व मार्तदुर्घटवशार्तः असमाधिमासः अवाले चैव जीविताद् व्यपरोपयिष्य से इत्यन्तं पूर्वोक्तमेववाक्यं द्वितीयतृतीयवारमप्रयुक्तवानित्यर्थः । तथापि सोsरहन्नकः श्रावकः अदीन विमनो मानसः = विषादवैमनस्य रहितचित्तः, निबल: =धीरः, निस्पन्दः = भयाभावद् कम्परहितः = तूष्णीकः = भयरहिततत्वेन सभयवाग्व्यापाररहितः : यद्वा- कृतवाक संयमः, धर्मध्यानोपगतः, धर्मध्यानशरणसुपागतः विहरति- आस्तेस्म ० ।
ततस्तदन्तरं खलु स दिव्यः पिशाचरूपोऽरहन्नक धर्मध्यानोगतं पश्यति, दृष्ट्वा बलिततर कम्= अत्यन्तम् ० आशुरुतः झटिति क्रोधाविष्टस्तत् पोतवाहनं नौकायनं, द्वाभ्याम वलीभ्याम् = तर्जनीमध्यमाभ्यां गृह्णाति । गृहीत्वा सप्ताष्टतालप्रमाण हैं कि मैं तुम्हारे इन शीलादिकों का परिवर्तन आदि कर सकू अतः तुम स्वयं ही इन का परित्याग कर दो-तो ठीक है नही तो मैं तुम्हारी नौका को पानी में डुबा दूंगा ।
-
इस से तुम, आर्त्त रौद्रध्यान के वशवर्ती होकर असमाधि को प्राप्त हो जाओगे - तथा मरण काल से पहिले ही जीवन से रहित हो जाओगे। इस तरह जैसा उस ने प्रथम बार कहा - द्वितीय और तृतीय बार भी अरहन्नक श्रावक को वैसा ही कहा- ( तएण से दिव्वे पिसाय रूवे अरहन्नगं धम्मज्झाणोवायं पासह पसित्ता बलियतरागं आसुरुते तं पोयवहणं दोहिं अगुलियाहिं गिव्ह ) इस के बाद जब उस पिशाचरूप धारी देव ने अपनी बात पर ध्यान नही देते हुए अरहन्नक श्रावक को विषाद वैमनस्य से रहित चित्त होकर निश्चल रूप से बिना
તેમાં કોઇ પણ જાતના ફેરફાર કરવાની મારામાં તાકાત નથી, જો તમે પેાતાની મેળેજ એમના ત્યાગ કરેા તા ઠીક ! નહીં તેા તમારા વહાણને હું પાણીમાં ડુબાડી દઈશ.
તેથી તમે આન્ત રૌદ્ર ધ્યાનના વશવતી થઇને અસમાધિને પ્રાપ્તકરશે. તેમજ મૃત્યુના સમય પહેલાં જ મૃત્યુને ભેટશેા. આ પ્રમાણે જેમ તેણે પહેલી વખત કહ્યું હતું તે પ્રમાણે જ બીજી અને ત્રીજી વખત પણુ અરહુન્નક શ્રાવકને દેવે કહ્યું.
( तरणं से दिव्वे पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासइ पासित्ता बलियतरागं आसुरुते तं पोयवहणं दोहिं अंगुलियाहिं गिव्ह )
ત્યાર બાદ પિશાચરૂપ ધારી દેવે અરહન્નક શ્રાવકને વિષાદ અને વમનસ્ય રહિત ચિત્તવાળા થઈને નિશ્ચળ રૂપથી, ભય વગર થઈને, મૌન ધારણ
For Private And Personal Use Only