________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न
गारधामृतवर्षिणी टीका ८८ अङ्गराजचरिते अराकनावकवर्णनम् ॥ दढधम्मे नोदढधम्मे ? सीलव्वयगुणे किंचालेति जाव परिचयइ णो परिचयइ तिकटु, एवं संपेहेमि, संपेहित्ता ओहिं पउंजामि, पउंजित्ता देवाणुप्पियं ओहिणाआभोएमि, आभोइत्ता उत्तरपुरस्थिमं० उत्तरविउव्वियं० ताए उकिटाए गईए जेणेव समुद्दे जेणेव देवाणुप्पिया ! तेणेव उवागच्छामि, उवागच्छित्ता देवाणुप्पियरस उवसग्गं करेमि, नो चेव णं देवाणुप्पिया भीया वा०, तं जपणं सके देविंदे देवराया वदइ सच्चेणं एसमटे ते दिटेणं देवाणुप्पियाणं इड्डी जुई जसे भाव परकमे लद्धे पत्ते अभिसमन्नागए, तं खामेमि गं देवाणुप्पिया ! खमंतु णे देवाणुप्पिया ! गाइ भुजोर एवं करणयाए तिकडु पंजलिउडे पायवडिए एयमझु विणएणं भुजोर खामेइ, खामित्ता अरहन्नयस्स दुवे कुंडलजुयले दलयति, दलयित्ता जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए ॥ सू० २३॥
टीका।- 'तएणं से दिव्वे' इत्यादि । ततस्तदनन्तरं खलु स दिव्यः पिशाचरूप:-पिशाचरूपधारी, अरहन्नकम् अरहन्नकनामकं श्रमणोपासक श्रावक 'दोचपि' द्वितीयवारमपि, तच्चंपि-तृतीयवारमपि, एवम्-उक्तमकररेण अवादीत्-हंभो ! अरहन्नक० ! अमार्थित प्रार्थित ! नो खलु कल्पते-तब शीलवत.
'तएणं से दिव्वे पिसायस्वे' इत्यादि। टीकार्थ-(तएण) इसके याद (से दिव्वे पिसाय रूवे) उस पिशाचरूप धारी देव ने ( अरहन्नगं समणोपासगं) उस श्रमणोपासक अरहन्नक से (दोच्चपि तच्च पि ) दुवारा तिवारा भी ( एवं वयासी) ऐसा ही कहा की हे अरहन्नक० । अप्रार्थित प्रार्थित ! मुझ में ऐसी शक्ति नही
'तएणं से दिव्वे पिसायरूबे' या
टी-( तएणं ) त्या२मा “से दिव्वे पिसायरूवे" ते पिशाय३५ था। हेवे " अरहन्नगं समणोपागं" श्रमपास २५२ नयी “दोच्चापि तच्चापि" भी मनत्री मत ५५ " एवं पयासी" मा प्रभार {-18 અરહનક!:અપ્રાર્થિત પ્રાર્થિત તમારા શીલ વિગેરે શ્રાવક ધમને બદલવાની કે
शा० ५६
For Private And Personal Use Only