________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणो टी०अ० ८ अङ्गराजचरिते अरहन्नकश्रावकवर्णनम् ३५७ वचनात् 'चालित्तए' चालयितुम् अन्यथाभावं कारयितुं वा, ‘खोभित्तए' क्षोभयितुं संशयोत्पादनेन क्षोभं कर्तुवा, तथा-'विपरिणामित्तए ' विपरणयितुं =विपरीताध्यवसायोत्पादनेनाप्यन्यथाकतुं वा, केनापि देवादिना श्रावकधर्माद् विचालयितुं नाहं शक्य इति संक्षिप्ताथैः । तत् खलु या यादृशी श्रद्धा वर्तते तत्तथा कुरु, त्वं यत् कर्तुमिच्छसि तत् कुरुष्वेत्यर्थः ' इति कटु' इति कृत्वा= इति स्वात्मन्युक्त्वा, अभीतः यावद्-अत्र यावच्छब्देन 'अतत्थे, अचलिए, असंभंते अगाउले, अणुब्बिग्गे, इत्येषां पदानां संग्रहः, एतान्यस्मिन्नेवसूत्रे व्याख्यातानि, णाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए या तुमं णं जा सद्धा तं करेहि त्ति कटु अभीए जाव अभिन्नमुहरागणयणवन्ने अदीण विमगमाणसे निच्चले निफंदे तुसिणीए, धम्मज्झाणोवगए विहरह) हे देवानुप्रिय देव ! मैं अरहन्नक नामका श्रमणोपासक श्रावक हूँ।
जीव अजीव आदि तत्वों के स्वरूप को जानने वाला हूँ। किसी भी देव में ऐसी शक्ति नहीं है जो मुझे इस निर्ग्रन्थ प्रवचन से विच लित कर सके उस में अन्यथा भाव रूप से परिणमासके क्षुभित कर सके-संशयोत्पादन से मुझे उस में संदिग्ध बना सके तथा विपरिणामी बना सके-विपरीत अध्यवसाय के उत्पादन से उस में मुझे विपरीत बुद्धि वाला कर सकें, तात्पर्य इस का यही है कि कोई भी देव ऐसा नहीं है कि जिस के द्वारा में श्रावक धर्म से विचलित किया जा सकूँ। ___ इसलिये हे देव! तुम्हारी जैसी श्रद्धा हो वैसा तुम करो। इस खोभित्तएवा विपरिणामित्तएवा तुमणं जा सद्धा तं करेहि त्ति कटु अभीए जाव अमिन्नमुहरागणयणवन्ने अदीणविमणमाण से निच्चले निप्फंदे तुसिणीए धम्मज्झगोवगए विहरइ )
હે દેવાનુપ્રિયદેવ ! હું અરિહન્તક નામે શ્રમણોપાસક શ્રાવક છું.
જીવ અજીવ વગેરેના તના સ્વસ્કેપને જાણનાર છું. કેઈપણ દેવમાં તાકાત નથી કે જે મને પોતાના નિર્ગથપ્રવચનથી વિચિલિત કરી શકે, તેમાં અન્યથા ભાવ રૂપથી પરિણમાવી શકે, સુમિત કરી શકે, સંશય ઉન્ન કરીને મને તેમાં શંકાશીલ બનાવી શકે. અને વિપરિણામી બનાવી શકે, વિપરીત અધ્યવસાયના ઉતાદનથી નિગ્રંથ પ્રવચન પ્રત્યે મને વિપરીત બુદ્ધિવાળે કરીશકે. મતલબ એ છે કે કેઈપણ દેવમાં આટલી તાકત નથી કે તે મને પિતાના શ્રાવક ધર્મથી ડગાવી શકે.
એથી દેવ! તમારી જેવી શ્રદ્ધા હોય તેમ કરે. મનમાં દેવને સબંધીને
For Private And Personal Use Only