________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
રૂદ્
ज्ञाताधर्मकथासूत्रे
जैलै - जलमध्ये, 'णिब्वोलेमि ' निव्रोडयामि = निमज्जयामि, येन त्वं ' अट्टदुहट्टसट्टे ' आर्तदुर्घटवशार्तः = आर्तम् - आर्त्तध्यानम् दुर्घटं = हिंसा दिदुर्घटनायुक्तत्वाद् रौद्रध्यानार्त्त, तयोर्वेशेन ऋतः पीडितः, अतएव 'असमाहिपत्ते' असमाधिमाप्तः, अकाले चैव = मरणकालात्पूर्वमेव जीवीतात् 'वबरोविज्जसि ' व्यपरोपयिष्य से - व्यपratefore मरिष्यसीत्यर्थः । ततः पिशाचवचनश्रवणानन्तरं सोऽरहन्नकः श्र putras: तं देवं पिशाचरूपं मनसा चैव एवं वक्ष्यमाणप्रकारेण अवादीत् पि शारूपं देवं स्वमनसि सम्बोध्य स्वात्मन्येव वक्ष्यमाणप्रकारेणोक्तवानित्यर्थः, हे देवानुप्रिय ! हे देव ! अहं खलु अरहन्नको नाम श्रमणोपासकोऽभिगतजीवाजीवः = जीवाजीवतत्त्वज्ञः, नो खल्लु अहं शक्यः केनापि देवेन वा यावत् नै ग्रन्ध्यात् प्रबेहास उबिहामि - उविहित्ता अंतो जलसि णिव्वोलेमि) और पकड़ कर सात आठ ताल प्रमोण आकाश भाग तक उसे ऊपर पानी में डुबो दूँगा । ( जेणं तुम अदुहट्टवस असमाहिपत्ते अकाले चेव जीविधाओ ववरोविज्जसि ) जिससे तुम आर्त्त और दुर्घट-रौद्र-ध्यान के बश से पीडित होते हुए असमाधि को प्राप्त हो जाओगे और मरण काल से पहिले ही जीवन से रहित हो जाओगे ।
(तएण से अरहन्नए समणो वासए तं देव मणसा चेव एवं क्यासी) इस तरह उस पिशाच रूप धारी देव के वचन सुनने के बाद उस श्रमणोपासक अरहन्नक ने उस देव से अपने मन ही मन ऐसा कहा( अहं णं देवाणुपिया ! अरहन्नए णामं समणोवासए अहिगयजी वा जीवे नो खलु अहं सक्के केणइ देवेण वा जाव निग्गंथाओ पावयजलसि णिव्वोलेमि)
અને પકડીને સાત આઠ તાલ પ્રમાણ તેને ઉપર આકાશમાં લઈ જઈશ અને ત્યાંથી પાણીમાં ડૂબાડી મૂકીશ.
( जेणं तुमं अहट्टवसट्टे असमाहिपत्ते अकाले चैव जीवियाओ ववरोविज्जसि ) એથી તમે આર્ત્ત અને દુટ-રૌદ્ર-ધ્યાનથી પીડિત થતા અસમાધિને મેળવશે અને મૃત્યુકાળ ના પહેલાં જ જીવન વગરના થઈ જશેા.
( तएण से अरहन्नए समणोवासए तं देवं मणसा चेत्र एवं वयासी ) આરીતે પિશાચ રૂપવાળા દેવની વાત સાંભળીને શ્રમણાપાસક અરહન્નકે દેવને પોતાના મનમાં જ આપ્રમાણે કહ્યું.
( अहंणं देवाणुपिया ! अरहनए णामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्के केiइ देवेण वा जान निग्गंथाओ पावयणाओ चालित वा
For Private And Personal Use Only