________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीकाअ० ८ अङ्गराजचरिते अरहन्नकश्रावकवर्णनम् ३५५ मिथ्यात्वानिवर्त्तनम् , प्रत्याख्यानं-पर्वदिनेषु हरितकायादि त्याज्यानामवश्यं परित्यागः, पोषधोपवास: पोष=पुष्टिधर्मस्य वृद्धिं धत्त इति पोषधः-चतुर्दश्यष्टम्यमावास्यापूर्णिमादिपूर्वदिनानुष्ठेयो व्रतविशेषः, एतेषां द्वन्दे तान् चालयितुं वा करणयोगरूपेण परिवर्तयितुम् , एवं क्षोयितुं वा एतान् एवं परिपालयामि, अथवा परित्यजामीति क्षोभं कर्तुं, खण्डयितुं देशतो भक्तुं भङ्क्तुं सर्वतो वा उज्झितुं देशविरतेस्त्यागेन, वा परित्यक्तुं सम्यक्त्वस्यापि त्यागात् वा, तद् यदि खलु त्वं शीलव्रत० यावत् न परित्यजसि तदा तवाहमेतत् पोतवहनं नौकायानं द्वाभ्यामगुलीभ्यां तर्जनीमध्यमाभ्यां गृहामि, गृहीत्वा सप्ताष्टतालममाणमात्रान् गगनभागान् यावत् , ऊर्ध्वं विहायसि-गगने 'उन्विहामि ' उद्विध्यामि प्रापयामि, ‘उन्विहित्ता' उद्विध्य ऊर्ध्वमाकाशे नीत्वा, 'अंतो जलंसि, ' अन्तको, चतुर्दशी, अष्टमी, अमावास्या, पूर्णिमा आदि पर्वदिनों में अनुष्ठेय व्रत विशेष रूप पोषध को अन्यथा करण योग रूप से परिवर्तित करने की तुम इन्हें इस तरह से पालो अथवा इन का परित्याग कर दो इस रूपसे उन्हें क्षुभित करने की उन्हें एक देश अथवा सर्वदेश से खंडित करने की भंग करने की देश विरति के छुडवाने की अथवा सम्यक्त्व के परित्याग से उन के त्याग करवाने की मुझ में शक्ति नही है । अतः (जइणं तुम सीलव्वय जाव ण परिच्चयसि तो ते अहं पोयवहणं दोहिं अंगुलियाहिं गेण्हामि ) तुम इन शीलवत आदि कों को स्वयं छोड़ दोयदि नहीं छोडोगे तो मैं तुम्हारी इस नौका को दो अंगुलियों से-तर्जनी और मध्यमा से-पकड़ लूंगा (गिण्हित्ता सत्तट्ट तालप्पमाणमेत्ताई उड्डू અમાસ, પૂનમ વગેરે, પર્વના દિવસે માં અનુષ્ક્રય બતવિશેષ રૂપ પિષધને, અન્યથા કરણગ રૂપથી પરિવર્તિત કરવાની, તમે આ વ્રતે આ રીતે આચર કે આને પરિત્યાગ કરો આ પ્રમાણે તેમને શ્રુભિત કરવાની, તેમને એકદેશ અથવા સર્વદેશથી ખંડિત કરવાની-ભંગ કરવાની–દેશવિરતિનો ત્યાગ અથવા સમ્યકત્વના પરિત્યાગથી તેમને પરિત્યક્ત કરાવડાવવાની મારામાં તાકાત નથી એથી.
(जइण तुमं सीलमय जाव ण परिच्चयसि तो ते अहं पोयवहणं दोहि अंगुलियाहिं गेण्हामि)
તમે પિતાની મેળે જ આ શીલવ્રત વગેરે ને ત્યાગ કરે. જે તમે આ પ્રમાણે કરશે નહિ તે હું તમારા વહાણને બે આંગળીઓથી એટલે કે તજની અને મધ્યમાં આંગળીઓથી-કડી પાડીશ. (गिण्हित्ता सत्तद्वताल पमाण मेताइं उड़े वेहासं उब्धिहामि-उभिहिता अंतो
For Private And Personal Use Only