SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञाताधर्मकथाङ्गसूत्रे -यत् केनापि न प्रार्थितं मरणं, तत् प्रार्थितं येन, स अप्रार्थितप्रार्थितः । यद्वाहे तत्सम्बोधनम् हे मरणप्रार्थक !-अपस्थित प्रस्थित । अपस्थितः येन प्रस्थित इव मुमूर्षुरित्यर्थस्तस्य संबोधनम्, हे मरणवाञ्छक ! यावत् इह यावच्छन्देन 'दुरंतपंतलक्खणा, हीणपुण्णचाउद्दसिया सिरिहिरिधीकित्ति' इत्यन्तस्य संग्रहः। दुरन्तप्रान्तलक्षण ! दुरन्तं विपाककटु प्रान्तम् अवसानं लक्षणं स्वभावो यस्य स तथा, तस्यामन्त्रणं, हीनपुण्य चातुर्दशिक ! हीना क्षीणा पुण्या चन्द्रकला शुभकारकत्वात् यस्यां सा हीनपुण्या-कृष्णपक्षीयेत्यर्थः, सा चासौ चतुर्दशी च हीनपुण्य चतुर्दशी, तस्यां जातः, तत्सम्बोधनम् हे भाग्यहीन इत्यर्थः । श्रीहीधी कीर्तिपरिवर्जित । हे दरिद्र । हे निर्लज्ज ! हे बुद्धिहीन ! हे कुलकलङ्कित ! श्री लक्ष्मीः , ही लज्जा, धीः बुद्धिः, कीर्तिः यशः, ताभिः नो खलु कल्पते तवशीलव्रतगुणविरमणप्रत्याख्यानपोषधोपवासान्-तत्र शीलानि-सामायिकदेशावकाशिकपौषधतिथिसंविभागाख्यानि, व्रतानि पञ्चाणुव्रतानि, गुणा: त्रीणिगुणव्रतानि, विरमणं (उवागच्छित्ता अरहन्नगं एवं क्यासी) आकर उस ने अरहन्नक से इस तरह कहा (हं भो अरहन्नगा अपत्थियपत्थिया जाव परिवज्जिया) हे अरहन्नक ! हे अप्रार्थित प्रार्थित ! मरण की इच्छा करने वाला। यावत् शब्द से " हे दुरन्त प्रान्त लक्षण ! हे हीन पुण्य चातुर्दशिक ! हे श्री हीधी कीर्ति परिवर्जित ! हे कुल कलंकित ! ( णो खलु कप्पइ, तव सीलव्वयगुण वेरमणपच्चक्खाणपोसहोववासाइं चालित्तए वा एवं खोभेत्तए वा खडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चह तएवा ) मुझे तुम्हारे द्वारा पालित शीलो को व्रतों को गुणवतों को मिथ्यात्व की विनिवृत्ति को पर्व दिनों में हरित काय आदि के परित्याग " उवागच्छित्ता अरहन्नगं एवं वयासी” मावीने तो अन्नने मा प्रमाणे धु-"ह भो अरहन्नगा अपत्थियपत्थिया जाव परिवज्जिया" सन्न ! હે અપ્રાતિ પ્રાર્થિત ! મૃત્યુને ભેટવાની ઈચ્છા રાખનાર ! “યાવત” શબ્દથી હે દુરંતપ્રાંત લક્ષણ! હેહીનપુણ્ય ચાતુર્દેશિક ! હે શ્રીહીધી કીતિ પરિવજિત! उत ! (णो खलु कप्पइ, तव सीलव्ययगुणवेरमणपच्चक्खाणपोसहोववासाइं चालित्तए वा एवं खोभेत्तएवा खंडित्तए वा भजित्तएवा उज्झित्तए वा परिच्चइत्तएवा ) તમારા વડે આચરિત શલેને, વતન, ગુણવતેને, મિથ્યાત્વની વિનિવૃત્તિને, પર્વના દિવસેમાં હરિફાય વગેરેના પરિત્યાગને, ચૌદશ, આઠમ, For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy