________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथाङ्गसूत्रे -यत् केनापि न प्रार्थितं मरणं, तत् प्रार्थितं येन, स अप्रार्थितप्रार्थितः । यद्वाहे तत्सम्बोधनम् हे मरणप्रार्थक !-अपस्थित प्रस्थित । अपस्थितः येन प्रस्थित इव मुमूर्षुरित्यर्थस्तस्य संबोधनम्, हे मरणवाञ्छक ! यावत् इह यावच्छन्देन 'दुरंतपंतलक्खणा, हीणपुण्णचाउद्दसिया सिरिहिरिधीकित्ति' इत्यन्तस्य संग्रहः। दुरन्तप्रान्तलक्षण ! दुरन्तं विपाककटु प्रान्तम् अवसानं लक्षणं स्वभावो यस्य स तथा, तस्यामन्त्रणं, हीनपुण्य चातुर्दशिक ! हीना क्षीणा पुण्या चन्द्रकला शुभकारकत्वात् यस्यां सा हीनपुण्या-कृष्णपक्षीयेत्यर्थः, सा चासौ चतुर्दशी च हीनपुण्य चतुर्दशी, तस्यां जातः, तत्सम्बोधनम् हे भाग्यहीन इत्यर्थः । श्रीहीधी कीर्तिपरिवर्जित । हे दरिद्र । हे निर्लज्ज ! हे बुद्धिहीन ! हे कुलकलङ्कित ! श्री लक्ष्मीः , ही लज्जा, धीः बुद्धिः, कीर्तिः यशः, ताभिः नो खलु कल्पते तवशीलव्रतगुणविरमणप्रत्याख्यानपोषधोपवासान्-तत्र शीलानि-सामायिकदेशावकाशिकपौषधतिथिसंविभागाख्यानि, व्रतानि पञ्चाणुव्रतानि, गुणा: त्रीणिगुणव्रतानि, विरमणं (उवागच्छित्ता अरहन्नगं एवं क्यासी) आकर उस ने अरहन्नक से इस तरह कहा (हं भो अरहन्नगा अपत्थियपत्थिया जाव परिवज्जिया) हे अरहन्नक ! हे अप्रार्थित प्रार्थित ! मरण की इच्छा करने वाला। यावत् शब्द से " हे दुरन्त प्रान्त लक्षण ! हे हीन पुण्य चातुर्दशिक ! हे श्री हीधी कीर्ति परिवर्जित ! हे कुल कलंकित ! ( णो खलु कप्पइ, तव सीलव्वयगुण वेरमणपच्चक्खाणपोसहोववासाइं चालित्तए वा एवं खोभेत्तए वा खडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चह तएवा ) मुझे तुम्हारे द्वारा पालित शीलो को व्रतों को गुणवतों को मिथ्यात्व की विनिवृत्ति को पर्व दिनों में हरित काय आदि के परित्याग
" उवागच्छित्ता अरहन्नगं एवं वयासी” मावीने तो अन्नने मा प्रमाणे धु-"ह भो अरहन्नगा अपत्थियपत्थिया जाव परिवज्जिया" सन्न ! હે અપ્રાતિ પ્રાર્થિત ! મૃત્યુને ભેટવાની ઈચ્છા રાખનાર ! “યાવત” શબ્દથી
હે દુરંતપ્રાંત લક્ષણ! હેહીનપુણ્ય ચાતુર્દેશિક ! હે શ્રીહીધી કીતિ પરિવજિત! उत !
(णो खलु कप्पइ, तव सीलव्ययगुणवेरमणपच्चक्खाणपोसहोववासाइं चालित्तए वा एवं खोभेत्तएवा खंडित्तए वा भजित्तएवा उज्झित्तए वा परिच्चइत्तएवा )
તમારા વડે આચરિત શલેને, વતન, ગુણવતેને, મિથ્યાત્વની વિનિવૃત્તિને, પર્વના દિવસેમાં હરિફાય વગેરેના પરિત્યાગને, ચૌદશ, આઠમ,
For Private And Personal Use Only