________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
=
३५२
हाताधर्मकथासूत्रे
,
अपूर्वदृष्टमद्भुतं विशाचरूपम् एजमानं = नावं प्रत्ति समागच्छन्तं पश्यति, दृष्ट्वाअभीतः, भयरहितः, अत्रस्तः त्रासमाप्तः अचलितः, अप्राप्तक्षोभः असंभ्रातः संभ्रान्तिरहितः अनाकुलः, अव्यग्रः अनुद्विग्नः, अमकम्पः अभिन्नमुखरागनयनवर्ण: = अभिन्नौ - अविकृतौ मुखरागनयनवर्णो यस्य स तथा तस्य भयाभावान्मुख - रागोनयनवर्ण श्वान्यथा न अदीनविमानो जातइत्यर्थः मानसः = अदीनविमनः- नदीनं दैन्यप्राप्तं, नापि विमनः = दुर्मनः नापि विकृतं मानसं यस्य स तथा तस्य मनो - Sप्यन्यथा न जातमित्यर्थः, तथा भूतः सन् पोतवहनस्य नौकायानस्यैकदेशे = एकभागे वस्त्रान्तेन वस्त्राञ्चलेन खलु भूमिम् = उपवेशनस्थानं प्रमार्जयति प्रमार्ण्य स्थानम्-उपवेशनार्हं स्थानं संशोध्य जीवादिरहितं कृत्वा तत्र तिष्ठति = उपविशति, स्थित्वा = उपविश्य करतलपरिगृहीतं शिर आवर्त दशनखं मस्तकेऽज्जालि कृत्वा एवं वक्ष्यमाणप्रकारेण अवादीत् - नमोऽस्तु अद्भथो यावत् सिद्धिगतिनामधेयं
Acharya Shri Kailassagarsuri Gyanmandir
अपूर्वदृष्ट- अद्भूत-पिशाच रूप को ( एज्जमानं ) नाव की तरफ आता हुआ (पासइ) देखा तो ( पासिता देखकर वह (अभीए ) डरा नहीं ( अतस्थे ) त्रस्त नहीं हुआ ( अ चलिए ) धैर्य से चलायमान नहीं हुआ ( असंभते ) घबराया नहीं ( अणाउले ) आकूल व्याकुल नहीं बना ( अणुव्विग्गे) उद्विग्न नहीं हुआ ( अभिन्न मुहरागणयणवन्ने ) उस के मुख का राग और नयनों का वर्ण विकृत नहीं बना ( अदीणविममाणसे ) उसका मन न दीन बना और न विकृत ही बना ( पोयव tree एगसंसि वत्थं तेणं भूमिं पमज्जह ) किन्तु नौका यान के एक तरफ वस्त्राञ्चल से भूमि को प्रमार्जित करने लगा - ( पमजित्ता ) प्रमार्जित कर के फिर वह ( ठाणं ठाह ) बैठ ने के योग्य स्थान का संशोधन कर उसे जीवादि रहित कर वहां बैठ गया ! (ठाइता करयलओ
" एज्जमानं " पोताना वहा तर भावतुं " पासइ ” लेयु त्यारे " पाखित्ता " लेने ते “ अभीए” लय याभ्यो नहि, " अतत्थे त्रस्त थये। नहीं, " अचलिए " धैर्य थी वियासित थये। नहि, " असंभंते " गलशयो नहि, " अणाउले व्याज थयो नहि, ( अणुव्विगो) उद्विग्न थयो नहि, ( अभिन्नमुह रागणयणवन्ने ) तेना भोनो रंगमने आमोना वर्षानभां नशये विकृत थयो नहि ( अदीण त्रिमणमाणसे ) तेनुं भन દીન બન્યું નહિ તેમજ વિકૃત થયું નહિ. ( पोयवहणस्स एगदेसंसि वत्थंतेणं भूमिं पमज्जइ ) ते वडाना शेड तरइनी लूमिने वखना छेडाथी प्रमार्जित रखा लाग्यो ( पम्मजित्ता ) प्रमानित अरीने ते ( ठाणंठाइ ) मेसवा योग्य स्थाननुं सशोधन अरीने स्थानने व वगेरेयी रडित मनाचीने त्यां मेसी गये. ( ठाइत्ता करयलओ एवं वयासी )
For Private And Personal Use Only