________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ८ अङ्गराजचरिते तालपिशाचवर्णनम् ३४७ युक्तमसप॑त्सादिमालाधारिणमित्यर्थः । तथा-'भोगकूरकण्हसप्पधमधमेंतलंबंतकन पूरं' भोगक्रूरकृष्णसर्पधमधमायमानलम्बमानकर्णपूरम् भोगैः फणैःक्रूरौ भयंकरौ भोगक्रूरौ, तौच कृष्णसौ च भोगक्रूरकृष्णासी, तौ च धमधमायमानौ फुत्कुर्वन्तौ तावेव लम्बमाने कर्णपूरे कर्णालङ्कारविशेषौ यस्य स तथा तम्,तथा-परिधृतकृष्णसर्प कर्णभूषणमित्यर्थः 'मज्जारसियाललइयखंध' मारिशगाललगितस्कन्धम् मार्जा रशृगालालगिता संयोजिताः स्कन्धयोर्ये न स तथा तम्, 'दित्तधुधुयंत धूयकयकुंतल. सिरं ' दीप्तधुधुकुर्वधूककृतकुंमलशिरस्कम् दीप्त-दीप्तस्वरं यथाभवत्येवं धुधुशब्द कुर्वन्तो यो धूकाः उलूकाः तएव कृतः कुम्मल: शेखरकः शिरोभूषणं शिरसि येन स तथा तम्, शब्दायमानोलूकशिरोभूषणधारिणमित्यर्थः, तथा-घंटारवेण भीमं= भयंकरम् , घण्टानों शब्देन भीमं भयंकरम् , अतिभयानकम् , तथा-'कायरजणहिययफोडणं' कातरजनहृदयस्फोटनम् कातरजनानां भीरुजनानां यानि हृद
वर्ण संपन्न माला उस ने पहिरी हुई थी। ( भोगकूरकण्हसप्पघम धत लंबतकन्नपूरं ) कर्णपूरों के स्थान पर इसने फणावलि से भयंकर बने हुए, तथा फुत्कार करते हुए काले दो सर्पो को पहने रखे थे। ( मज्जारसियाल लइय खधं) अपने दोनों स्कन्धों पर इसने मार्जार
और शृगालों को बैठा रखा था। (दित्तधुघुयंतघूयकयकुंतलसिरं) दीप्त स्वर जिस तरह से हो इस तरह से घू घू करते हुए उल्लुओं को इस ने अपने शिर का आभूषण-मुकुट बनाया था। (घंटारवेण भीम भयं. करं कायरजणहियय फोडणं दित्तमत्तट्टहासं विणिम्मुयंतवसारुहिरपूयमसमलमलिणपोच्चडतणुं ) घंटाओं के शब्द से यह भयंकर बना हुआ था। कातरजनों के हृदय का भयजनक होने से यह विदारक बना पणी ॥ तेथे ५९२वी उती. (भोगकूरकण्हसप्पधमधमेंतलंवतकन्नपूर) . લેના સ્થાને તેણે ફણાએથી ભયંકર તેમજ કુત્કાર કરતા બે કાળા સાપ પહે २। उu (मज्जारसियाललइयखंध) पोताना मने ममा ५२ तेो मिस मने श्रासन मेसोउसा ता. (दित्तधुधुयंत घूयकयकुतलसिर ) मोटा सा '५' “ધૂ કરનાર ધૂવડને તેણે પિતના માથાના આભૂષણ એટલે કે મુકુટ બનાવ્યા હતા.
(घंटारवेग भीमं भयंकरं जणहिययफोडणं दित्त मत्तट्टहासं विणिम्मुयंतं वसारूहिरपूयमंसमलमलिणपोच्चडतj)
ઘટના ભીમ ધ્વનિથી તે ભયંકર લાગતું હતું. કાતર જનોને હદના ભયથી હિંદીણું કરનાર હોવાથી તે “વિદારક હતે. વારંવાર તે મહા ભયંકર ઉગ્ર
For Private And Personal Use Only