________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६
ज्ञाताधर्मकथासूत्रे
,
दीप्यमाने = भास्वरे, लोचने यस्स स तथा तम्, मार्जारवत्प्रदीप्तनेत्र मित्यर्थः तथा =' भिउडितडियनिडाल' ' भ्रुकुटितडिल्ललाट = भ्रुकुटि:- भ्रूवक्रता कोपकृता सैव तडिद् यस्मिन् तथाविधं ललाटं, भालं यस्य स तथा तम् कोपावेषेन विद्युत्सद्दशभ्रू समुल्लसितललामयुक्तमित्यर्थः । तथा-' नरसिर मालपरिणद्ध चिंधं ' नरशिरोमालापरिणदचिन्हं = नरशिरोमालैव परिणद्धं परिघृतं चिह्न = पिशाचत्वं बोधकं लक्षणंयेन स तथातं =नरतुण्डमाला धारिणमित्यर्थः । तथा - 'विचित्तगोणस सुबद्धपरिकरं विचि त्रगोनससुबद्धपरिकरं=विचित्रैः = बहुवर्णकयुक्तः, गोनसैः सर्पविशेषैः, सुबद्धः परिकरः कवचो येन स तथा तम्, 'अवहोलंतपुप्फुयायंत सप्पविच्छुय मधु दरनउलसरड विरइयविचित्तवेयच्छ मालियागं ' अवधोलयत् फुस्कुर्वत् सर्पवृश्चिक गोधोन्दुरनकुलसरटविरचितविचित्रवैकक्षमालिकं अवघोलयन्तः किंचिम्मसर्पन्तः फूत्कुर्वन्तथ ये सर्पाः वृश्चिकाः गोधा उन्दुरा नकुलाः सरटाश्च तैर्विरचिता विचित्रा विविधवर्णवती, वैकक्षमालिकास्कन्धलम्बितमाला यस्य स तथा तम्, स्कन्धदेशे फुत्कार
(पिंगल दिप्पंतलोयणं, भिउडितडियनिडालंन र सिर मालपरिणद्धं चिधं विचित्तगोणस सुबद्धपरिकरं अवहोलंत पप्यायतसप्प विच्छुय गोधंदर नउलसरडविरइयं विचित्तवेयच्छमाल यागं ) इस की दोनों आँखे मार्जार (बिल्ली की तरह पीली और चमकीली थीं। इस का ललाट भ्रू वक्रता रूप बिजली से युक्त था इस ने पिशाचत्व के बो
क नरमुंडकी माला रूप चिह्न को धारण कर रक्खा था। इस ने जो कवच पहिरा हुआ था - वह अनेक वर्णवाले सर्पों से व्याप्त हो रहा था । अथवा कवच के स्थानापन्न इस ने विविध वर्णवाले सर्पों को अपने शरीर पर धारण कर रक्खा था ।
स्कंध देश में, इधर उधर, सरकते हुए तथा फुत्कार करते हुए सर्पा की, वृश्चिकों की, गोंहों की, उन्दुरों की, नकुलों की, सरों की, विविध
( पिंगलदिप्पंतलोयणं भिउडित डियनिडालं नरसिर - मालपरिणद्धं चिंधं विचित्तगोणस सुबद्धपरिकरं अवहोलंतपफुयायंतसप्पविच्छुयगोधंदरनउलसरडविरइयं विचित्तवेयच्छमालयागं )
તેની અને આંખા ખિલાડાની જેમ પીળી અને ચમકતી હતી. વક્રભૂ (ભમ્મર ) રૂપ વીજળીથી તેનું કપાળ યુકત હતું. પિશાચપણાના પ્રમાણ રૂપે તેણે નરમુંડની માળા પહેરેલી હતી. ઘણુારંગના સાપાથી તે આવેષ્ટિત હતા. અથવા કવચના સ્થાને તેણે જાતજાતના રંગવાળા અનેક સાપોને શરીર ઉપર ધારણા કરેલા હતા.
ખભા ઉપર આમતેમ હિલચાલ કરતા એટલે કે સરકતા તેમજ કુત્કાર झुरता साथेो, वीछीओो, घी, अहरौ, नोजियाओ, भने सरटोनी ने रंगो
For Private And Personal Use Only