________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
अनगारधर्मामृतवर्षिणी टीका अ० ८ अङ्गराजचरिते तालपिशाचवर्णनम्
३४५
,
ष्ठुरखर परुपशुषिरावभुग्ननासिकापुटम् रोषात् क्रोधादिवागतः प्रबलतया धमधमायमानः धमधमेतिशब्दं कुर्वन् मारुतो वायुनिष्ठुरस्तीवः खरपरूपः = अतिकर्कशः परमदुःसहः, शुषिरयोःरन्योर्यस्य तत्तथा तदेवं भूतम् - अत्रभुग्नं वक्रं नासिकापुढं यस्य तथा तम् भस्त्रावद्धमधमायमानश्वासोच्छ्वासपूर्ण वक्रनासिकायुक्तमित्यर्थः'घाड भरभीसणमुहं ' घाटोद्भटरचित भीषणमुखं तत्र घाटाभ्यां शिरोऽवयवविशेषाभ्याम् उद्भटं विकरालं दुर्दर्श रचितम् अतएव भीषणं भयंकरं मुखं यस्य स तथा तं विकृतभयानकमुखयुक्तम् ' उद्धमुहकन्न सक्कुलियं ' ऊर्ध्वमुख कर्णशष्कुलीकम् = ऊर्ध्वमुखे कर्णशष्कुल्या कर्णपुटौ यस्य स तम् । तथा - 'महंत विगयलोम संखा लग्गलंबतचलियकन्नं ' महाविक्रतलोमशङ्कालग्न लम्बमानवलितकर्णम्, महान्ति विकृतानि असुन्दराणि लोमानि ययोस्तौ महात्रिकृतलोमानौ, तथा तौ च शङ्कालग्नौ शङ्खः= अक्षिप्रान्तभागस्तत्रालग्नौ = संलग्नौ संस्पर्शिनौ लम्बमानौ च चलितौ= चञ्चलौ च कर्णौ यस्य स तथा तम्, 'पिंगल दिप्पंतलोयणं' पिङ्गलदीप्यमानलोचनं = पिङ्गले कपिले, था वह ऐसा मालूम देता था कि मानों बडे क्रोध से आ रहा है - और इसी लिये वायु भरते समय भस्त्रा (धमनी) से जैसा धम २ शब्द होते हैं उसी प्रकार का उस से भी धम धम ऐसा शब्द होता रहता था। वह तीव्र था अतिकर्कश था कठोर था । दुःसह था । उस का मुख शिर के अवयव विशेषों ने ऐसा ही दुर्दर्श बनाया था कि जिस से वह बड़ा भयंकर लगता था ।
(उद्धमुहकन्न सक्कुलियं ) इस के दोनों कर्णपुट ऊँचे उठे हुए थे । ( महंत विगयलोमसंखालग्गलंयंत चलियकन्नं ) इन दोनों कानों के रोम इस के महा विकराल थे शंख अक्षि प्रान्त भाग तक ये दोनों कान फैले हुए थे । इसीलिये ये बडे लंबे थे और चंचल थे ।
ધમ
Acharya Shri Kailassagarsuri Gyanmandir
નીકળતા હતા તે એમ જણાતા હતા કે જાણે ખડુ ક્રોધમાં ભરાઇને તે સામે ઘસી આવતા હાય, એથી જ જ્યારે તે શ્વાસ લેતા હતા ત્યારે ભસ્ત્રા ( धभणु ) मांथी प्रेम ધમ શબ્દ થતુા રહે છે તેવા ધ્વનિ થયા
“
?
હતા. તે તીવ્ર, કર્કશ કઠોર દુઃસહુ હતેા. તેના માંના કદ રૂપા અવયવાથી તે દૃશ અને મહા ભયકર લાગતા હતા.
અને
( उद्धमुकन्न सक्कुलिय) तेनी मने तरइनी अनपटी उथे उपसेवी हुती
(महंत व्विगयलोम संखालग्गलंयंतच लियकन्न ) मने अन परना રાળ હતાં. આંખના ખૂણાઓસુધી તેના બંને કાન ફેલાયેલા માટે જ એએ લાંખા અને ચંચળ હતા. ज्ञा ४५
For Private And Personal Use Only
वांटा महावि હતા. એટલા