________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૪૮
शाताधर्मकथागसूत्रे यानि तेषां स्फोटनं भयजनकत्वेन विदारकं, तथा-दित्तमट्टहोसं विणिम्मुयंत ' दिप्तमट्टाहासम्=उग्रमट्टाट्टहासं विनिर्मुश्चन्त प्रकुर्वन्तम् , तथा-' वसारुहिरपूयमंसमलमलिणपोच्चडतणुं' वसारुधिरपूयमांसमलमलिनपोच्चडतनुम् वसारुधिरपूयमांसमलैमलिना पोच्चडा आर्द्रा पच पच ' कुर्वाणा तनुः शरीरं यस्य स तथातम् , तथा-' उत्तासणयं ' उत्त्रासनकम्-उद्वेजकं, विशालवक्षस्कम् विस्तीर्णवक्षस्थलकम् 'पेच्छंताभिन्नणहरोममुहनयणकन्नवरवग्यचित्तकत्तीणीवसणं' प्रेक्ष्यमाणाऽभिन्ननखरोममुखनयनकर्णवरव्याघ्र चित्र कृत्तिनिवसनम्=तत्र प्रेक्ष्यमाणा-दृश्यमाना अभिन्नाः =अच्छिन्नानखाश्च रोमाणि च मुखं च नयने च कौँ च यस्यां सा प्रेक्ष्यमाणाऽ भिन्ननखरोममुखनयनकर्णा सा चासौ वरव्याघ्रस्य चित्रा-विविधकर्णका, कृत्तिश्चम सैव निवसनं-परिधानं वस्त्रं यस्य स तथा तम् अखण्डव्याघ्रचर्मपरिधानमित्य र्थः, तथा-' सरसरुहिरगयचम्मवितत ऊसपियवाहुजुयल' सरसरुधिरगजचर्म वि. ततोच्छृतबाहुयुगलं सरसं-रुधिरा, यद् गजचर्म, तद् विततं-विस्तारितं यत्र तत् सरसगजचर्मविततं, तदेवं भूतम् उच्छृतम् उत्थापितं बाहुयुगलं येन स तथा वम् हुआ था घार २ यह महा उग्र, अट्टहास कर रहा था। इस का शरीर वसा-च:, रुधिर, पूय-पीप, मांस एवं मल इन से मलिन हो रहा था। और मसक ने पर पच पच इस प्रकार का शब्द करने लगता था।
( उत्तासणयं, विशालवच्छं पेच्छंताभिन्नणहरोममुहनयणकन वरवग्यचित्तकत्तीणिवसणं, सरसरुहिरगयचम्मविततऊसविय बाहु जुयलं ) इसे देखते ही लोग काँप जाते थे। इस का वक्षस्थल (छाती ) बहुत विशाल था । इस ने जो व्याघ्र का विविध वणे वाला चर्म रूप वस्त्र पहिर रखा था उस में स्पष्ट रूप से व्याघ्र के अच्छिन्न नख, रोम, मुख, नयन' और कान दृष्टिगत हो रहे थे। अपने उत्था पित किये हुए बाहु युगल मे इस ने लम्या खून से लथ पथ हुआ गीला गज का चमड़ा धारण कर रखा था। (ताहियखरफरुसअसि અટ્ટહાસ કરતે હતે. તેનું શરીર વસા–ચબ, લેહી, પીપ, માંસ અને મળથી ખરડાયેલું હતું. અને જોરથી દબાવાથી (ફસકી જવાથી) “પચ” પચ શબ્દ થતો હતો.
(उत्तासगयं, विसालवच्छंपेच्छंता भिन्नणह रोममुहनयणकन्नवरवग्ध चित्तकत्ती णिवसणं, सरससहिरगयचम्म वितत ऊसवियवाहुजुयलं) ।
તેને જોતાની સાથે જ માણસે પૂજવા માંડતા હતા. તેનું વક્ષસ્થળ ખૂબજ પહોળું હતું. અનેક જાતના રંગેના પહેરેલા વાઘના ચામડાના વસ્ત્રમાં વાઘને આખા નખે, વાંટા, મેં આખે અને કાન સ્પષ્ટ રીતે દેખાઈ રહ્યાં હતાં, ઉંચા કરેલા બંને હાથમાં તેણે લેહીથી ખરડાયેલું લાંબુ હાથીનું ચામડું પહેરેલું હતું.
For Private And Personal Use Only