________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
शाताधर्मकथासूत्रे : ओगाढा' अवगाहिता तीर्णा । ततस्तदनन्तरं खलु तेषाम् अरहन्नकप्रमुखाणां संयात्रा नौवाणिजकानां लवणसमुद्रमनेकानि योजनशतानि अवगाहितानां तीर्णानां सतां बहूनि 'उप्पाइयसयाई उत्पातशतानि प्रादुर्भूतानि । तान्युत्पादशतानि वर्णयति--
तं जहा' इत्यादि । तद् यथा-अकाले गर्जितं वर्षाकालं-विना मेघध्वनिः, अकाले विद्युत् अकाले 'थणियसद्दे ' स्तनितशब्दः मेघस्य गम्भीरध्वनिरभूत तथा-अभीक्ष्णं पुनः पुनः आकाशे देवता नृत्यन्ति तथा-एकं च खलु महत् बृहत पिशाचरूपं पश्यन्ति अरहन्नकप्रमुखाः संयात्रा नौ वाणिजकाः अकालमेघध्वनिपडे वेग के साथ उम्नियों-महालहरों के तरंगो के-छोटी २ लहरों केमाला सहस्र को उल्लंघन करती हुई वह नौका कितनेक दिनों के बाद लवण समुद्र में अनेक योजनों तक पहुँच गई । ( तएणं तेसिं अरहन्नग पामोक्खाणं संजत्तानावा वाणियगाणं लवणसमुदं अणेगाइं जोयण सयाई ओगाढाणं समाणाणं बहूई उप्पाइयसयाई पाउन्भूयाइं ) इस के बाद उन सांयात्रिक अरहन्नक प्रमुख नौका वणिकों को जब कि वे लवण समुद्र में अनेक सैकड़ों योजनों को पार कर चुके थे बहुत से सैकड़ों उपद्रव सामने आने लगे। - (तं जहा) जैसे- ( अकालेगज्जिए, अकाले विज्जुए, अकाले थणियसद्दे, अभिक्खणं २ आगासे देवया ओ नच्चंति, एगं च णं महं पिसायरूवं पासंति ) वर्षा काल के विना हो उस समय मेघध्वनि होने
ખૂબજતી વેગે નાનામોટા સેંકડે મેજાઓ ને વટાવીને કેટલાક દિવસો બાદ વહાણ લવણસમુદ્રમાં ઘણા યેજને દૂર સુધી પહોંચી ગયું.
(तएणं तेसिं अरहन्नगपामोक्खाणं संजत्तानावा वाणियगाणं लवणसमुदं अणेगाइं जोयणसयाई ओगाढाणं समाणं बहूइं उप्पाइयसयाई पाउन्भूयाइं)
- ત્યાર બાદ સાંયાત્રિક અરહક પ્રમુખ પટવણિકે લવણ સમુદ્રમાં જ્યારે સેંકડે જન સુધી દૂર પહોંચી ગયા ત્યારે સેંકડે આફતે તેમની સામે
भवासी . ( त जहां ) रेम, .: ( अकाले गज्जिए अकाले विज्जुए अकाले थणियसदे, अभिकवणं २ आगासे देवयाओ नच्चंति, एगंच णं महं पिसायरूवं पासंति)
વર્ષાકાળ હોવા ન છતાં મેઘ ગર્જનાઓ થવા માંડી, વીજળીઓ જબકવા લાગી અને મેઘને ગંભિર વિનિ પણ થવા માંડે. આકાશમાં વારંવાર દેવતાઓ નાચતા જોવામાં આવવા લાગ્યા,
For Private And Personal Use Only