________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ०८ अङ्गराजचरिते तालपिशाचवर्णनम् ३३७ बिद्युद्विद्योतन पुनः पुनर्देवनृत्यप्रदर्शनपूर्वकमेकं बृहत् पिशाचरूपं विलोकयन्ति । स्मेत्यर्थः । कथम्भूतं तत् पिशाचरूपमित्याह- तालजंचं ' तालजथं तालवृक्षवदीर्घ जर्छ यस्य तत्तथा, दिवं गताभ्यां गगनस्पर्शिभ्यां बाहुभ्यां महादीर्घाभ्यां बाहुभ्यां युक्तमित्यर्थः । मषीमशकमहिषकालकं मषी-कज्जलं मूषको महिपश्च प्रसिद्धः तद्वत् कालकं कृष्णवर्ण यत्तत्तथा, भरियमेहवन्न' भृतमेघवर्ण = जलपूर्णघनीभूतमेघवटावदतिश्याम, लम्बोष्ठं, निर्गतापदन्तं निर्गतानि :मुखाबहिर्भूतानि अग्राणि अग्रभागा येषां ते निर्गतापास्तथा भूतादन्ता यस्य तथोक्तस्तं, 'निल्ला. लियजमलजुयलजीहं' निर्लालितयमलयुगलजिहम् निर्लालितं - मुखाबहिष्कृतं यमलं-समं युगलं द्वयं जियो येन तत्तथा, 'आऊसियवयणगंडदेस' प्रविष्टवदनलगी, बिजली चमक ने लगी, और मेघ की गंभीर ध्वनि भी होने लगी। घार २ आकाश में देवता नाचते हुए दिखलाई पड़ने लगे।
तथा विशाल काय पिशाच का रूप भी दृष्टिगोचर होने लगा। (तालजंघं दिवं गयाहिं बाहाहिं मसिमूसग महिसकालगं) इस पिशाच की दोनों जंघाएँ तालवृक्ष के समान दीर्घ थीं। दोनों बोहु मानो आकाश को छूते थे। कज्जल, मूषक, और महिष के समान इस का वर्ण काला था । ( भरियमेहवन्न, लंबोंटुं निग्गयग्गदंतं निल्ललिय जमलजुय लजीहं, आऊसिय वयणगंडदेसं, चीण चिपिटनासियं विगय भुग्गभग्ग भुमयं ) जल से भरी हुई घनी भूत मेघघटा की तरह इस को शरीर अत्यंत काला था । ओष्ठ बडे लंबे थे। आगे के दाँत बाहर निकले हुए थे । इस की जिह्वा के दोनो अग्र भाग एक ही साथ मुख से बाहिर
તેમજ વિશાળ શરીરવાળા પિશાચનુંરૂપ પણ લેવામાં આવવા લાગ્યું. (तालजघ दिवंगयाहि बाहाहि मासिमसग महित्यकालग) ते पिशायनी मने સાથળે તાલવૃક્ષની જેમ લાંબી હતી. બંને હાથ જાણે આકાશને સ્પર્શતા હેય. મેશ, ઉંદર અને પાડાના જે તેને રંગ કાળે હતે.
(भरियमेहवन्नं, लंबोटं निग्गयग्गदंतं निल्ललियजमलजुयलजीहं, आऊ सियवयणगंडदेस, चीणचिपिटनासियं विगयभुग्गभग्गभुभयं )
પાણીથી ભરેલી સાન્દ્ર મેઘ ઘટાઓની જેમ તેનું શરીર ઘણું કાળું હતું. હોઠ ઘણા લાંબા અને નીચે લબડતા હતા. આગળના દાંત બહાર નીકળી ગયેલા હતા. તેની જીભના આગળના બંને ટેરવાં એકી સાથે મેંથી બહાર નીકળી રહ્યાં હતાં. તેના બંને ગાલ મેંમાં બેસી ગયેલા હતા.
शा० ४३
For Private And Personal Use Only