SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनमारधर्मामृतवर्षिणी टीका २०८ मङ्गराजचरिते ताल पिशाचवर्णनम् गुलिय अयसिकुसुमप्पगासं खुरधारं असिंगहाय अभिमुहमावयमाणं पासंति ॥ सू० २० ॥ ३३५ टीका- ' तर सा' इत्यादि - ततस्तदनन्तरं खलु सा नौ विमुक्तबन्धना बन्धनरहिता पवनबलसमाहता = वायुवेगमेरिता ' उस्सियसिया' उच्छ्रितसितपटा नौकायां वायुसंग्रहार्थे बृहद्वस्रमुच्छ्रितं कृत्वा निवध्यते, उच्छ्रितशुक्लप टेन सा नौ की शीत्याह - ' विततपवखा इव गरुडजुवई ' विततपक्षेव गरुडयुवतिः विततपक्षा-प्रसारितपक्षा गरुडभार्या गगने गच्छन्ती यथा भवति तद्वदित्यर्थः, गङ्गासलिलतीक्ष्णस्रोतोवेगैः गङ्गाजलस्य ये तीक्ष्णास्तीत्राः स्रोतोवेगाः = प्रवाहवेगास्तैः संक्षुभ्यन्ती र प्रेर्यमाणा २ समुद्र प्रतीति भावः, 'उम्मीतरङ्गमालासहस्साई ' ऊर्मितरङ्गमालासहस्राणि ऊर्मयो महाकल्लोला बृहत्तरङ्गाः, तरङ्गाः=हस्वकल्लोलाः लघुतरङ्गास्तेषां माला आवलयः तासां सहस्राणि, समतिक्रामन्ती २ समुत्तरन्ती २ कतिपयैर्बहुभिरहोरा दिवस रात्रिभिश्व लवणसमुद्रं अनेकानि योजनशतानि 'तपूर्ण सा नावा ' इत्यादि । टीकार्थ - (तरणं ) इस के बाद (विमुक्क बंधणा) बन्धन से विमुक्त हुई (सा नावा) वह नौका (पवणबलसमाहया) वायु के वेग से प्रेरित होकर ( गंगासलिलतिक्ख सोयवेगेहिं संखुग्भमाणी २ ) गंगा जल के प्रवाह वेगों से बार २ इधर उधर क्षुभित होती हुई ( उस्सियसिया ) अपने ऊपर वायु संग्राहार्थ बांधे गये शुभ्रवस्त्र से ( वितत पक्खो गरुड जुवईइव ) पांखों को पसार कर आकाश में उड़ती हुई गरु युवती के जैसी प्रतीत होने लगी । (उम्मीतरंग मालासहस्साई समइच्छमाणी २ कइव एहिं अहारतेंहिं लवण समुहं अणेगाई जोयणसयाई ओगाढा) agot an a' Scaife. टीडार्थ - (तरण) त्यार आहे (विमुक्कव 'घणा) मंधन मुक्त थयेलुं (सा नवा ) तेवडा ( पवणत्रलसमाया ) पवनना आधातोथी प्रेरित थाने ( गंगासलिलतिखसोय वेगेहिं सखुब्भमाणी ) गंगाना तीव्रप्रवाहथी क्षुमित श्रुतुं. ( इस्सियसिया ) पवन लराधने वढाउने गतिमणे सेवा पोताना स्वच्छ सढथी “ वितत पक्खा गरुडजुवई इव" यांचा प्रसारेसी भने अाशमां उती ગરુડ યુવતીની જેમ લાગતું હતું, For Private And Personal Use Only . (उम्मीवरंग माला सहस्साई समइच्छमाणी २ कइवएहिं अहोरतेहि लवण समु अगाई जोयणसयाई ओगाढा )
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy