________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टीका अ० ८ भङ्गराजचरित्रनिरूपणम् ३२९ तंसि धूवंसि पूइएसु समुद्दवाएसु, संसारियासु, बलयवाहासु ऊसिएसु सिएसु झयग्गेसु, पडुप्पवाइएसुतूरेसु,जइएसु सबस. उणेसु, गहिएसु रायवरसासणेसु, महया उकिट्रिसीहणाय जयरवेणं पक्खुभितमहासमुद्दरवभूयं पिव मेइणिं करेमाणा एगदिसिं संजुत्ता नावा वाणियगा णावं दुरूढा ।
तओ पुस्समाणवो वकमुदाहु-हंभो सम्वेसिमविभे अस्थ सिद्धीओ उवाहिताई कल्लाणाइं, पडिहयाइं सव्वपावाई, जुत्तो पूसो विजओ मुहुत्तो अयं देसकालाओ, तओ पुस्समाणवेणं वक्के उदाहिए हतुहा कुच्छिधारकन्नधारगभिजसंजाता णावा वाणियगा वावारिसु तं नावं पुन्नुच्छंगं पुण्णमुहिं बंधणेहिंतो मुंचंति ॥ सू० १९ ॥ ___टीका-'तएणं तेसिं ' इत्यादि-ततस्तदनन्तरं खलु तेषामरहन्नक प्रमु खाणां यावत् नौकावाणिजकानां परिजना यावत् तादृशीभिर्वाग्भिरभिनन्दन्तश्चामि संस्तुवन्तवैवं वक्ष्यमाणप्रकारेणावादिषुः-हे आर्य ! =हे पितामह ! तात ! हे पितः हे मातुल ! हे भागिनेय ! भगवता महता समुद्रेण ' अभिरखिज्जमाणा '२ अभि
. 'तएणं तेसिं अरहन्नग जाव' इत्यादि । ... टीकार्थ-(तएणं) इसके बाद (अरहन्नग जाव वाणियगाणं परियणा जाव तारिसेहिं वग्गूहिं अभिणंदंता य अभिसंथुणमाणा य एवं वयासी) उन अरहन्नक यावत् अन्य और पोतवणिजों के परिजनों ने यावत् उस २ प्रकार की वाणियों द्वारा उन सबका अभिनन्दन एवं संस्तवन करते हुए उन से इस प्रकार कहा- (अज्ज ! ताय ! भाय ! माउल ! भाइणज्जे ! भगवया समुद्देणं अभिरखिज्जे माणा २ चिरं जीवह भई
'तएण तेसिं अरहन्नग जाव' त्यात
साथ-"तएण" त्यांच्या “ अरहन्नग जाव वाणियगाण परियणा जाव तारिसेहिं वग्गूहि अभिण'दंताय अभिसंथुणमाणाय एवं वयासी" ते मन प्रभुम પિતવણિકના પરિજને તેમનું અનેક જાતની મંગળવાણી વડે અભિનંદન भने सस्तवन ४२तां तभने ४ा साश्या. ( अज्ज ! ताय ! भाय ! माउल ! भणिज्जे भगवया समु ण अभिरक्खिज्जेमाणा२ चिरंजीवह भई च ते) माय !
For Private And Personal Use Only