________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
ज्ञाताधर्मकथासूत्रे तिथिकरण दिवस नक्षत्रमुहूर्ते विपुलं-विस्तीर्णम् , अशनपानवायस्वाद्य-चतुर्विधमाहारमुपस्कारयन्ति-संपादयन्ति, उपस्कार्य मित्रज्ञातिप्रमुखान् भोजयित्वाऽऽपृ. च्छन्ति, समुद्रयात्रानुमतिप्रदानार्थ प्रार्थयन्ति आपृच्छय यत्रैव पोतस्थान नौकायानारोहणस्थानं वर्तते तत्रैवोपागच्छति, उपागत्य च तत्र स्थिताः ।।मु० १८॥ ____ मूलम्-तएणं तेसिं अरहन्नग जाव वाणियगाणं परियणा जाव तारिसेहिं वग्गूहिं अभिणंदंता य अभिसंथुणमाणा य एवं वयासी-अज ताय भाय माउल भाइणजे भगवया समुद्देणं अभिरक्खिजमाणा २ चिरजीवह भदं च भे पुणरवि लद्धटे कय. कजे अणहसमग्गे नियगं घरं हवमागए पासामोत्तिकटु ताहिं सोमाहि, निद्धाहिं दीहाहिं, सप्पिवासाहिं पप्पुयाहिं दिट्ठीहिं निरीक्खमाणा मुहुत्तमेत्तं संचिट्ठति तओ समाणिएसु पुष्फबलिकम्मे दिन्नेसु सरसरत्तचंदणददर पंचंगुलितलेसु, अणुक्खिदिवसनक्खत्तमुहुत्तंसि विपुलं असण४ उवक्खड़ाति, उवक्खड़ावित्सा, मित्राणाई आपुच्छंति, आपुच्छित्ता जेणेव पोयट्ठाणे तेणेव उवागच्छंति) जब सब प्रकार का चतुर्विध क्रयाणक नौकायान में भरा जा चुका तब पुनः उन लोगों ने अशनादि रूप चतुर्विध आहार निष्पन्न करवाया,
और करवा कर अपने २ मित्र ज्ञाति आदि परिजनों को जिमाया जिमा कर उन से समुद्रयात्रा कर ने की अनुमति मांगी-और मांग कर फिर वे सब के सब पोत वणिक जहां नौका पर चढने का स्थान था वहां आये-और आकर वहाँ ठहर गये। सूत्र “१८ (सोहणंसि तिहिकरणदिवसनक्वत्तमुहुत्तसि विपुलं असण ४ उपक्खडावेंति, उव. क्खडावित्ता, मित्तणाई आपुच्छंति,आपुच्छित्ता जेणेव पोयट्ठाणे तेणेर उवागच्छति
- જ્યારે ચારે જાતની વેચાણ કરવાની વસ્તુઓ જહાજમાં ભરાઈ ગઈ ત્યારે તેમણે અશન વગેરે ચારે જાતને આહાર તૈયાર કરાવડાવ્યું અને કરાવડાવીને પિતાપિતાના મિત્ર જ્ઞાતિ વગેરે પરિજનોને જમાડયા અને જમા ડિીને તેમની પાસેથી સમુદ્રયાત્રા કરવાની આજ્ઞા માગી અને આજ્ઞા મેળવીને તેઓ બધા પિતવણિકે જ્યાં વહાણમાં બેસવાનું થવાનું સ્થાન હતું ત્યાં भाव्या भने त्यो भावीन ते मया त्या आया. ॥ सूत्र “१८"॥
For Private And Personal Use Only