SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाताधर्मकथास रक्ष्याघमाणाः२=सुरक्ष्यमाणाः२ चिरं बहुकालं जीवत, भद्रंच युष्माकं भवतु पुनर पि लब्धार्थान् लब्धलाभान् कृतकार्यान् सम्पादितसकलकृत्यान् अनघसमग्रान्= अनघाच ते समग्राः अनघसमग्रास्तान् दोषरहितत्वादनघाः, धनेषु परिवारेषु च हासाभावात्. समग्राः तथाविधान् युष्मान् निजक-स्वकीयं, गृहं हव्यमागतान शीप्रमागतान् वयं पश्यामः, इतिकृत्वा इत्युक्त्वा ताभिः सौम्याभिनिर्विकारत्वात्, स्निग्धाभिः सस्नेहवात्, दीर्घाभिः दूरं यावदवलोकनात् — सप्पिवासाहिं ' सपिपासाभिः-दशनेच्छावतीभिः, 'पप्पुयाहिं ' प्रप्लुताभिः अश्रुपूर्णाभिः, दिट्ठीहिं' दृष्टिभि निरीक्षमाणा अवलोकमानाः मुहूर्तमानं संतिष्ठन्ते अरहन्नादीनां परिजना अश्रुपूर्णदृष्टिभिस्तान पश्यन्तोमुहूर्तमानं निश्चला अभूवन्नित्यर्थः । ततः 'समाणिएसु' समापितेषु सम्यक् संपादितेषु पुष्पवेलिकर्मसु पुष्पाक्षतच भे) हे आर्य ! हे तात ! हे भ्रातः ! हे मामा! हे भोगिनेय ! आपलोग इस भगवान् विशाल समुद्र से यार सुरक्षित होते हुए चिरकाल तक जीवित रहें। आप सबका कल्याण हो। ( पुणरवि लढे, कय कज्जे, अणहसमग्गे नियगं घरं हव्वमागए पासामो) हम लोग लाभ से युक्त सम्पादित सकल कार्यों वाले विना किसी शारीरिक आदि बाधा से रहित धन और परिवारों से परिपूर्ण हुए आप सब को घर पर शीध्र आया हुआ देखें । (त्ति कटु) ऐसा कह कर वे वहां-(ता हिंसोमाहिं निद्धाहिं, दीहाहिं, सप्पिवासाहि, पप्पुयाहिं दिट्ठीहिं निरीक्खमाणा मुहत्तमेत्तं संचिटंति ) सौम्य स्निग्ध, दीर्घ, दर्शनेच्छावती और अश्रुपूर्ण दृष्टियों से उन्हें देखते हुए एक मुहूर्त तक बैठे रहे । (तओ समाणिएसु पुष्फक्लकम्मेसु दिन्नेसु सरसरत्तचंदणदद्दर, पंचंगुलितलेसु, अणुक्खित्तंसि હતાત! હે ભાઈ! હે મામા ! હે ભાણેજ ! તમે બધા આ ભગવાન વિશાળ સમુદ્રવડે વારંવાર સુરક્ષિત થઈને ચિરકાળ સુધી જીવતા રહો. तमा ध्यान थामी “पुणरविलद्धटे, कयकज्जे, अणहसमग्गे नियग धरं हव्वमोगए पासामो" म मा तभन सामन्वित थये, मधा अयान પાર પમાડનારા, કોઈ પણ જાતની શારીરિક મુશ્કેલી વગર એટલે કે સ્વસ્થ શરીરવાળા, ધન તેમજ પરિપૂર્ણ પરિવારથી યુક્ત થઈને ઘેર પાછા આવેલા नय."तिकट्ट" माम हीन तसा त्यां. (ताहिं सोमाहिं निद्धाहिं दीहाहि, सपिवासाहिं पश्याहिं, दिट्ठीहिं निरीपखमाणा मुद्दुत्तमेत्तं संचिट्ठति ) સભ્ય, નિગ્ધ, બહુવખત સુધી દર્શનની ઈચ્છાવાળી અને આંસુ ભીની દષ્ટિએથી તેમને જેતા એક મુહૂર્ત સુધી બેસી રહ્યા. (तो समाणिए मथुप्फ बलिकम्मेसु दिन्नेस सरसरत्तचंदणदइरपंचंगलि तलेसु, For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy