________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
३१६
शाताधर्मकथा
"
कुत्रचिदेतादृशं श्रीदामकाण्डम् यादृशं खलु इदं पद्मावत्या देव्याः श्रीदामका ण्डं वर्त्तते । ततःखलु सुबुद्धिः सुबुद्धिनामा मन्त्री प्रतिबुद्धिं राजानमेव = त्रक्ष्यमाण प्रकारेण अवादीत् एवं खलु स्वामिन्! अहमन्यदा कदाचित् युष्माकं दौत्येन= दुतो भूत्वा मिथिला राजधानीं गतः ।
6
तत्र - मिथिलाराजधान्यां खलु मया कुम्भकस्य कुम्मनाम्नो राज्ञो दुहितुः पुत्र्याः प्रभावत्या देव्या आत्मजाया मल्ल्या:=कुम्भकनृपस्य पुत्री या प्रभावती देव्या आत्मजा = गर्भजा मल्ली नाम्नी कुमारी वर्तते तस्या इत्यर्थः, ' संच्छर परिलेहणगंसि ' संवत्सर प्रतिलेखनके वर्षपूर्तिसंख्याकरणदिवसे वार्षिके जन्मदिवसोत्सवकाले इत्यर्थः दिव्यम् आश्चर्यकारकं श्रीदामकाण्डं दृष्टपूर्व = पूर्वकाले दृष्टम् । तस्य खलु श्रीदामकाण्डस्येदं पद्मावत्याः श्रीदामकाण्डं शतसहस्रतमां कलां श्रीदामकांड जैसा कि ये श्रीदामकांड पद्मावती देवी का है कहीं देखा है ? (तरणं सुबुद्धी पडिबुद्धिं रायं एवं वयासी ) राजा की इस प्रकार बात सुनकर सुबुद्धि अमात्य ने उन प्रतिबुद्धि राजा से इस तरह कहा ( एवं खलु सामी ! अहं अन्नया कयाई तुभं दोच्चेणं मिहिलं राय हाणि गए तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए संवच्छ र पडिले हणगंसि दिव्वे सिरिदामगंडे दिदुपुब्वे) स्वामिन्! मैं किसी एक समय आपका दूत बनकर मिथिला राजधानी में गयो हुआ था। वहां मैंने कुंभक नरेश की पुत्री प्रभावती देवी की आत्मजा - गर्भ जा-मल्ली कुमारी की वर्ष गांठ के अवसर पर आश्चर्य कारक श्रीदाम कांड को देखा था ।
=
Acharya Shri Kailassagarsuri Gyanmandir
( तस्स णं सिरीदामगंडस्स इमे पउमावईए सिरिदामगंडे सयस - हस्तमे कल्लं ण अग्धइ ) उस के समक्ष पद्मावती देवी का यह श्री
કરી છે, તે તમે પદ્માવતી દેવીના જેવા શ્રીદામકાંડ કોઈ સ્થાને જોયા છે? (तएण सुबुद्धि पडिबुद्धिरायं एवं वयासी ) राजनी या प्रमाणे वत सांलजीने અમાત્ય સુબુદ્ધિએ પ્રતિબુદ્ધિ રાજાને આ પ્રમાણે કહ્યું
( एवं खलु सामी ! अहं अन्नया कयाइं तुब्भं दोच्चेण मिहिलं रायहाणिगए तस्थणं मए कुंभगस्स रन्नो धूयाए प्रभावईए देवीए अत्याए मल्लीए, संवच्छर पडिलेगंसि दिव्वे सिरिदामगंडे दिट्टपुव्वे )
હે સ્વામિન્ ! એક વખતે તમારા દૂત તરીકે જ હુ' મિથિવા રાજધાની માં ગયા હતા.
ત્યાં મેં કુંભક રાજાની પુત્રી પ્રભાવતી દેવીની આત્મના-પુત્રી-મલ્લીકુમારીના જન્મેાત્સવ પ્રસ`ગે ખૂબજ નવાઈ પમાડે તેવા શ્રીદામકાંડ જોયે હતા.
For Private And Personal Use Only