________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणोटी० अ० ८ कोसलाधिपतिस्वरूपनिरूपणम् १५
ततस्तदनन्तरं खलु प्रतिबुद्धिस्तं श्रीदामकाण्डं सुचिरं कालं बहुकालं निरीक्षते एकाग्रमनसा पश्यतिस्म । निरीक्ष्य तस्मिन् श्रीदामकाण्डे जातविस्सयः * अपूर्वदृष्टमिदं श्रीदामकाण्ड ' मित्याश्चर्य प्राप्तः सन् सुबुद्धि-सुबुद्धिनामक ममात्य-स्वमन्त्रिणम् , एवं वक्ष्यमाणप्रकारेण अवादी-हे देवानुपिय ! त्वं खलु मम 'दोच्चेणं' दौत्येन-इतो भूत्वा बहून् यावत् ग्रामाकरनगरसंनिवेशान् अहिण्डसि = परिभ्राम्यसि, बहूनि च राजेश्वरतलबरमाडम्बिककौटुम्बिकवेष्ठि सेनापतिसार्थवाहानां यावद् गृहाणि अनुप्रविशसि, तदस्ति खलु त्वया दृष्टपूर्व को-देखा । (तएणं पडिबुद्धि तं सिरीदामगंडं सुइरं कालं निरिक्खह, निरिक्खित्ता तसि सिरिदामगंडसि जाय विम्हयमणे सुबुद्धिं अमच्चं एवं वयासी ) देख ने के बाद प्रतिवुद्धि राजा ने बहुत देर तक उस का सूक्ष्म दृष्टि से निरीक्षण किया।
निरीक्षण करने के बाद उसे उस श्रीदामकाण्ड के विषय में बड़ा आश्चर्य हुआ। आश्चर्य युक्त होकर उसने अपने सुबुद्धि मंत्री से फिर इस प्रकार कहा-(तुमं ण्णं देवाणुप्पिया! मम दोच्चेणं बहूणि गामागर जाव गिहाई अणुपविससि-तं अस्थि णं तुम कहिंचि एरिसए सिरिदामगंडे दिह पुव्वे जारिसए णं इमें पउमावईए देवीए सिरिदामगंडे ) __हे देवानुप्रिय ! तुम मेरे दूत होकर अनेक ग्रामों में अनेक आकरों में, अनेक नगरों में अनेक संनिवेशों में घूमते फिरते हो वहां बहुत से राजा, ईश्वर, तलवर, माडम्बिक, कौटुम्बिक, श्रेष्ठी सेनापति और सार्थवाहों के घरों में भी आते जाते रहते हो, तो क्या तुमने ऐसा
(तएगं पडिबुद्धि तं सिरीदामगंडं सुइरं कालं निरिक्खइ, निरिक्खित्ता तंसि सिरिदामगंडसि जाय विम्हयमणे सुबुद्धि अमच्चं एवं वयासी)
તેને જોઈને પ્રતિબુદ્ધિ રાજાએ સૂમ દષ્ટિથી બહુ વખત સુધી તેનું दिशक्ष५ ४यु".
રાજાને શ્રીદામકાંડ જોઈને ખૂબ જ આશ્ચર્ય થયું. તેમણે પિતાના મંત્રી સુબુદ્ધિને આ પ્રમાણે કહ્યું
(तुमन्नं देवाणुप्पिया ! मम दोच्चेग बहू णि गामागार जाव गिहाई अणुपविससि तं अस्थिगं तुम कहिचि एरिसए सिरिदामगंडे दिट्टपुत्वे जारिसएणं इमें पउमावईए देवोए सिरिदामगंडे )
હે દેવાનપ્રિય ! મારાદૂત થઈને તમે ઘણાં ગામે, આકરો નગરો અને સંનિવેશોમાં ફરતા રહે છે, ત્યાં ઘણું રાજા ઈશ્વર, તલવર, માડંબિક કૌટું બિક, શ્રેષ્ઠી, સેનાપતિ અને સાર્થવાહના નિવાસ સ્થાનમાં પણ આવાગમન
For Private And Personal Use Only