________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
૨૧૨
ज्ञाताधर्मकथासूत्रे
--
मूत्रम् तपणं पडिबुद्धी पहाए हत्थिखंधवरगते सकोरंट जाव सेयवरचामराहिं० हयगय रहजोहम हयाभडगचडकरपहकरेहिं साकेयन यरं० णिगच्छइ, णिग्गच्छित्ता जेणेव नागघरे तेणेव उवागच्छइ, उवागच्छित्ता हस्थिधाओ पञ्च्चोरहइ, पञ्च्चोरुहित्ता आलोए पणामं करेइ, करिता पुप्फमंडवं अणुपविसइ अणुप विसित्ता पासइ तं एवं महं सिरिदामगंडं । तएणं पडिबुडी तं सिरिदामगंडं सुइरं कालं निखिखइ, निरिक्खित्ता तंसि सिरिदामगंडंसि जाय विम्हयमणे सुबुद्धिं अमच्चं एवं वयासी - तुमन्नं देवाणुपिया ! मम दोच्णं बहूणि गामागर जाव सन्निवेसाई आहिडसि बहूणि रायईसर जाव गिहाई अणुपविससि तं अस्थि तुमं कहिंचि परिसए सिरिदामगंडे दिट्ठपुत्रे जारिसए णं इमं पउमावईए देवीए सिरिदामगंडे ?
Acharya Shri Kailassagarsuri Gyanmandir
तपणं सुबुद्धी पडिबुद्धिं रायं एवं ववासी एवं खलु सामी ! अहं अन्नया कयाईं तुब्भं दोच्चेणं मिहिलं रायहाणि गए, तत्क्षणं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अन्तयाए मल्लीए संवच्छर पडिलेहणगंसि दिव्वे सिरिदामगंडे दिपुत्रे तस्स पणं सिंरिदामगंडस्स इमे पउमावईए सिरिदाम. गंडे सहस्नमं कलं ण अग्घर, तरणं परिबुद्धी सुबुद्धिं अमचं एवं वयासी- केरिसिया णं देवाप्पिया ! नल्ली विदेहरायवरकन्ना जस्लणं संवच्छर पडिलेणयंसि सिरिदामगंडस पउमावईए देवीए सिरिदामगंडे सयस हस्ततमपि कलं न अग्घइ ?, तणं सुबुद्ध परिबुद्धि इक्खागुरायं एवं वयासी
For Private And Personal Use Only
--