________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथाङ्गसूत्रे तत्थ उप्पलाई जाध गेण्हइ, गिहित्ता जेणेव नागधरए तेणेव पहारेत्थ गमणाए, तएणं, पउमाबईए दालवडीओ बहूओ पुप्फपडलगहत्थगयाओ धूवकडुच्छगहत्थगयाओ पिट्टओसमणुगच्छति । तएणं पउमावई सबिडिए जेणेव नागघरे लेणेव उवागच्छइ, उवागच्छिता नामघरयं अपविलइ, अशुपविसित्ता लोमहत्थगं जाव धूवं डहाइ, डहिता पडिबुद्धिं पडियालेमाणी पडिवालेमाणी चिट्टइ ॥ सू० १६ ॥ ___टीकाः-'तएणं सा' इत्यादि-ततस्तदनन्तरं खलु सा पद्मावती देवी कल्ये द्वितीयदिवसे प्रभाते कौटुम्विकान् आज्ञाकारिणः पुमान् एवं वक्ष्यमाणप्रकारेणावादित्-भो देवानुभियाः ! क्षिप्रमेव-शीघ्रमेव, साकेत नगरं । सभितर बाहिरियं' साभ्यन्तरबाह्य-अभ्यन्तरेण-मध्यमागेन सह बाह्यं बहिर्मागं यत्र तत्'आसित्तसम्मजिओवलितं ' आसिक्त समार्जितोपलिस-आसिक्तं-सुगन्धितजलैराीकृतं संमानितं-मार्जन्यादिभिः कचरापसारन निर्मलीकृतं पश्चादुपलिप्त
'तएणं सा पउमावई देवी इत्यादि । ____टीकार्थ-(तएणं) इस के बाद (सा परमावईदेवी) उस पद्मावतीदेवीने (कल्लं कोडंथिए एवं वयासी ) दूसरे दिन प्रातःकाल उन कौटुम्बिक पुरुषों से ऐसा कहा-(खिप्पामेव भो देवाणुप्पिया ! सायं नगरं सभितर बाहिरियं आलित्त सन्मज्जिओलितं जाव पच्चप्पिणेति ) भो देवानुप्रियों ! तुम लोग शीघ्र ही साकेत नगर को भीतर बाहिर सुगंधित जल से सींचों, बुहारू लेकर उसे कूडा कर कट कचरा हटाकर बिलकुल साफ करो, गोबर आदिसे उसे लीपों इस प्रकार पद्मावतीदेवी _ 'तएण सा पउमावईदेवी ' त्यात
टीथ (तएण) त्या२ (सा प उमाबई देशी) ५मावती पाये (कल्लं कोडुबिए एवं वयासी) भी हिसे सवारे टीम पुरुषाने २मा प्रमाणे ४ .
(खिप्पामेव भो देवाणुप्पिया ! सागेयं नगरं सम्भितरवाहिरियं आसित्त सम्मज्जिवलितं जाव पच्चप्पिणेति)
- હે દેવાનુપ્રિયે ! તમે લોકો સત્વરે સાકેત નગરી ની બહાર અને અંદર સુવાસિત પાણી છાંટે સારણુથી કચરે એકદમ સાફ કરે અને છાણ વગેરેથી લીધે પદ્માવતી દેવીની આજ્ઞા સાંભળીને કૌટુંબિક પુરુષોએ તે પ્રમાણે જ
For Private And Personal Use Only